________________
श्रीउपदेशपदे
॥ १० ॥
पेसे | वंसकुडंगे गहणम्मि संपयं सोपविट्ठोत्ति ॥ १७६ ॥ मं परिणेही साहियविज्जो अजं च सिद्धिदिवस से । सिद्धं कुमरेण तओ जहा हओ सो मए अज्ज ॥ १७७ ॥ हरिसुस्ससियसरीरा सा भासइ सुड्ड सुटु ते विहियं । जं तारिसाण दुन्नयपराण मरणं चिय वरं ति ॥ १७८ ॥ गंधवाविवाहेणं परिणीया तक्खणं पणयखाणी । तीए य समं स ठिओ जा कालं किंचिता निसुओ ॥ १७९ ॥ समए अन्नम्मि सुहावुट्टिसको सवणतोसमुवर्णितो । दिववलयाण सद्दो पुट्ठा सा तेण किमियं ति? ॥ १८० ॥ एयाओ ताओ तुह अज्जउत्त ! सत्तस्स नट्टमत्तस्स । भगिणीओ खंडविसाहनामगाओ सुरूवाओ ॥ १८१ ॥ तस्स विवाहनिमित्तं घेत्तुं उवगरणमागया एत्थ । ता तुम्हे थोवमवकमेह लहु एयठाणाओं ॥ १८२ ॥ जाणामि भावमेयासिमत्थि नत्थी तुमम्मि अणुराओ । जइ होही ता रत्तं पडागमुवरिं पयालिस्सं ॥ १८३ ॥ अन्नह परिपंडुरमेवमेस तीए विइण्णसंकेओ । थेवाए वेलाए धवलपडागं परिचलंतं ॥ १८४ ॥ दट्टणमवतो तओ परसाओ गिरिनिगुंजम्मि । पत्तो दिट्ठे च महासरोवरं केरिसं तं च ॥ १८५ ॥ सज्जणमणं व सच्छं परपियकरणं व सीयलसहावं । सावेगं सं-हचिट्ठियं व बहुलोलकल्लोलं ॥ १८६ ॥ कामिकुलं व, समुज्जलरूवं चंदस्स विययठाणं व । हिययं व फलि - हगिरिणो जलनिहिसलिलं व गयपारं ॥ १८७ ॥ यणंगणोवदप्पणकप्पं गलिएहिं केसकुसुमेहिं । नयणंजणेहिं तणुकुंकुमेहिं कमलग्गलत्तेहिं ॥ १८८ ॥ तह तिलगचंदणेहिं इओ तओ नयणगोयरगएहिं । संसूइयखेयरनारिण्हामण लिकुलसमालीढं ॥ १८९ ॥ व्हाओ तत्थ जहिच्छाइ छिन्नपहलग्गसबसंतावो । अग्घाइयवियसिय पुंडरीयसुइ सुरभिगंधभरो ॥ १९०॥ १ क ख 'नहुमत्तस्स' १ क 'गयणगणोए दप्पण' ।
१ चोलकोदारणम्.
॥ १० ॥