________________
8 र्मणा विस्मयमागतः। स च शुचिशरीरः कृतशिष्टलोकोचितनेपथ्यश्च तद्देशमागतो जनवादं श्रोतुमारब्धः-'अहो कुश
कर्मजावुन * लता धृष्टता च चौरस्य, य इत्थं प्राणसंकटस्थानप्रविष्टोऽपि व्युत्पत्तिमान् वर्तते । प्रहृष्टश्चासावतीव । समागतश्चात्रा
- ज्ञातानि. न्तराले कर्षकः स्कन्धारोपितकर्षणोचितकुशीयूपादिसामग्रीकस्तदर्शनार्थम् । दृष्ट्वा चोक्तमनेन, '-किं शिक्षितस्य दुष्करम् ? | ॥ ९२॥ इति श्रुतं तस्करण। रुष्टश्चमनसा। लग्नो गृहीतशस्त्रस्तदनु मार्गेण । गतः क्षेत्रम् । गृहीतोऽसौ केशेषु । भणितश्च यथा त्वां
मारयामि। पृष्टश्च तेन निमित्तम् । निवेदितं चानेनात्मकृतपद्माकारक्षात्रावज्ञारूपम् । ततः कृषीवलेन-'मुञ्च क्षणं, दर्शयामि ते कौतुकम्' इत्युक्त्वा पटं प्रस्तार्य स्ववचनं सत्यं कर्तुकामेन वीजानां मुष्टिभृता भणितश्चौरः,-'पराङ्मुखान्यधोमुखानि उर्द्धमुखानि पार्श्वतोमुखानि एकाद्यमुलान्तराणि वा एतानि वीजानि क्षिपामीति वदेच्छानुरूपम् । क्षितानि च
तदिच्छानुरूपेण । तुष्टश्च चौर इति ॥ २२॥ 13 एमेव कोलिगोवि हु पुंजा माणाइ अविगलं मुणइ । डोए परिवेसंतो तुल्लं अब्भासओ देइ ॥ २३ ॥ ___ 'एमेव'त्ति एवमेव 'कोलिगोवि हुत्ति कोलिकोपि पुञ्जात् सूत्रपिण्डरूपाद् दृष्टाद्धस्तगृहीताद्वा मानादि मानं तन्तुप्रमाणम्, आदिशब्दात्तन्निष्पाद्यपटप्रमाणं च अविकलमव्यभिचारि मुणति जानीते । तथा 'डोए' इति दा परिवेषयन् निपुणसूपकारः तुल्यं महत्यामपि पक्तौ समं अभ्यासतो ददाति न पुनहींनमधिकं वा ॥ २३ ॥ हू मोत्तियउक्खेवेणं अब्भासा कोलवालपोतणया। घडसगडारूढस्सवि एत्तो च्चिय कूवगे धारा ॥ २४ ॥
मोत्तिएत्यादि मौत्तिकोत्क्षेपेण मुक्ताफलस्योोत्पाटनेन अभ्यासात् पुनःपुनःमोतनानुशीलनरूपात् 'कोलवालपोतण
ESKUSESSISS4064
RSSPASS
॥१२॥