________________
॥ नमः श्रुतदेवतायै ॥ 8 अध कर्मजावुद्धिज्ञातानि;
कम्मयबुद्धीएवि हु हेरपिणयमातिया तदव्भासा। पगरिसमुवेति तीसे तत्तो णेयम्मि लहु सिद्धी ॥२१॥ र कर्मवुद्धावपि ज्ञातान्युच्यन्ते । तत्र च-'हेरन्नियमाइया' इति-हैरण्यिकादयः सौवर्णिकप्रभृतयः कारवः किमित्याह-10 |-तदभ्यासात् सुवर्णघटनादिकर्मणां पुनःपुनरनुशीलनात् प्रकर्षमतिशयमुपयान्ति प्रतिपद्यन्ते । तस्याः प्रस्तुतबुद्धेस्ततः ।
प्रकर्षाज्ञये सुवर्णादौ लघु झटित्येव सिद्धिः सुवर्णघटनादिगोचरा तेषां संपद्यत इति ॥ २१॥ है। एतदेव भावयितुमाह
हेरण्णिओ हिरणं अन्भासाओ णिसिंपि जाणेइ । एमेव करिसगोवि हु बीयक्खेवाति परिसुद्धं ॥२२॥ है। हैरण्यिकः हिरण्यपण्यप्रधानो वणिग् हिरण्यं दीनारादिरूपकरूप अभ्यासात् पुनःपुनरनुशीलनान्निश्यपि रात्रावपि ।
जानाति, यथेदं सुवर्ण पलादिप्रमाणं च वर्त्तते । 'एमेव'त्ति एवमेव 'करिसगोविह'त्ति कर्षकोऽपि कृषीवललोकः बीजक्षे. पादि बीजक्षेपं मुद्गादिवीजवपनरूपम् , आदिशब्दात् क्षेत्रगुणान् , तुल्यान्तरतया च बीजनिपातमुध्वमुखमधोमुखं पाव |जानाति कीदृशमित्याह-परिशुद्धमविसंवादि, अभ्यासादेव । अत्र चेदमुदाहरणम्:-क्वचिन्नगरे केनचिद् म्लेच्छाचाहरिणा मलिम्लुचेन कस्यचिद्दविणपतेर्वेश्मनि रात्रौ क्षात्रमष्टपत्रपद्माकारं पातितम् । निष्कृष्टश्चार्थसारः। प्रभाते च स्वक
సాకటం