________________
श्रीउपदेशपदे
॥२१॥
FROSABARROSAROSAM-?
अकृततप्तयश्च निर्गतास्ते । ततो इताश्चौरैः गृहीतश्च मन्दभाग्यो मित्रेण यथा-समर्पय मे बलीवान् । असमर्प- वैनयिकीयमाणश्च राजकुले नेतुमारब्धो यावत्तावत् प्रतिपथेन तुरङ्गमारूढ एकः पुरुषः समागच्छति । स च कथंचित्तुरगेण भूमौ बुद्धिज्ञा० पातितः। पलायमानश्च तुरग आहत आहतेति तदुक्ते तेन मन्दभाग्येन कशादिना ताडितः क्वचिन्ममणि । मृतश्च तत्क्षणादेव गृहीतश्च तुरङ्गस्वामिनाऽप्यसौ । संपन्नश्च गच्छतामेव विकालः । उषिताश्च नगरबहिरेव । तत्र च केचिन्नटा आवासिताः सन्ति सुप्ताश्च ते सर्वेऽपि । चिन्तितं च तेन रात्रौ मम नास्ति जीवतो मोक्ष इति वरं आत्मा उद्बद्धः। इति परिभाव्य दण्डिखण्डेन वटवृक्षशाखायां आत्मा उलम्बित। सा च दण्डिर्बलाझटित्येव त्रुटिता। पतितेन च तेन नटम६ त्तरको मारितः तैरप्यसौ गृहीतः नीतिकरणे । कथितं च यथावृत्तं तैः । पृष्टोऽसावमात्येन । प्रतिपन्नश्च सर्वम् । ततो
मन्त्रिणा निष्प्रतिभोऽयमिति महतीमनुकम्पांतं प्रति कुर्वताप्रस्तुतबुद्धिप्रभावान्यायो दृष्टः, यथा-'नेत्तुद्धरणं'इति-बलीवईविषये नेत्रोद्धरणं लोचनोत्पाटः कर्त्तव्यः। अयमभिप्रायः-बलीवर्दस्वामी मन्दभाग्यश्च भणितौ मन्त्रिणा, यथा-द्वावपि भवन्तावपराधिनौ। तत एकस्य बलीवन वाटके प्रक्षिप्यमाणान् दृष्टवतो नेत्रोत्पाटनम् , द्वितीयस्य च वाचा बलीव
नसमर्पितवतो बलीवर्दप्रदानं दण्ड इति 'घोडगजीहाई' इति-अनेन घोटको दातव्यः। घोटकस्वामिनश्च घोटकमाहताह) तेति भणितवतो जिह्वायाश्छेदो दण्डः। 'पडणमो उवरि'त्ति नटमहत्तरकश्च तथा कश्चित् दण्डी खण्डेनात्मानमुद्वध्य पतनम-८॥९१॥ र स्योपरि करोतु । एवं मन्दभाग्यो व्यवहारे प्रवृत्ते ऋजुरिति कृत्वा मन्त्रिणोऽनुकंपा संपन्ना, न पुनरसौ दण्डित इति १२०
॥ समासानि वैनयिकीवुद्धिज्ञातानि॥