________________
दीनां समर्पणांकुर्वतां अवघे अव्यापादने अद्यापि राज्ञा वघेऽक्रियमाणे इत्यर्थः। तथा शीता शाटी इत्यादिना प्रकारेणी मशिष्याणां कृतज्ञतया सुन्दरान्तेवासिभावं प्राप्तानां वैनयिकीवुद्धिः सम्पन्ना । निस्सृतश्चासावनुपहत एव ॥ १८॥ ४ णिवोदे पोसियजार खुरकए रत्तितिसियदगमरणे। उज्झय नावियपुच्छा णाएतयगोणसुलद्धो॥१९॥
'णियोदे' इति नीबोदकेज्ञाततयोपन्यस्ते-पोसियजारखुरकए' इति कयाचित् प्रोषितभर्तृकया जारो विटो गृहे प्रवेशितः, दातस्य चक्षुरकर्म नखाद्युद्धरणादिकृतं । कृतेच 'रत्तितिसियदगमरणे' इति रात्री तृपितस्सन्नुदकं सन्निहितान्यजलाभावे दिनीयसलिलं पायितस्तत्क्षणादेव मरणं तस्य सम्पन्नम् । निश्चिते च तत्र उज्झनं बहिर्देवकुलिकायास्त्यागः कृतः। दृष्टश्च
लोकेन गवेपितश्च कथमसौमृत? इति, सद्भावं चालभमानेन तत्र केनचित् सप्रतिभेनोक्तं-नवमे वास्य क्षुरकर्म नापितविहितं 7च दृश्यते, ततो लोकेनाइय नापितानां पृच्छा कृता-केनास्य क्षुरकर्म विहितम् ? इति, कथितं चैकेन यथा-मयामुकस्य | गेहे इति । ज्ञाते च पृष्टा सा-किं त्वया मारित? इति, सा चाह तृषितो मया नीनोदकमेव केवलं पायितः ततो लोकस्य नीवस्थितत्वग्विषगोनसोपलब्धिः प्रस्तुतबुद्धिप्रभावात् संपन्ना ॥१९॥ गोणे णेत्तुद्धरणं घोडगजीहाइ पडणमो उवरिं । मंदमई ववहारे रिउत्ति मंतिस्स अणुकंपा ॥२०॥ | गोणेति गोणो घोडगपडणं च रुक्खाओ इतिद्वारपरामर्शः। तत्र क्वचिद ग्रामे केनचिन्मन्दभाग्येन निर्वाहोपायान्त-15
रमन्यदलभमानेन मित्राद् याचितैर्वलीवर्दैहलं वाहयितुमारब्धम् । विकाले च तेनानीयते गावो मित्रस्य संवन्धिनि उ.प.म.१६ गोवाटके प्रक्षिप्ताः। तच्च मित्रं तदा जेमितुमारब्धम् । लज्जया चासौ नोपसर्पितः दृष्टाश्च तेन ते वाटके क्षिष्यमाणाः।
4545515