________________
गणिका द्वारगाथा
शीताशाटी०
श्रीउपदे- पढावित्रं न उण अन्नं । पाठिजसु, वोच्छिण्णा तो तम्मि दुवे य वत्थूणि.॥ ११८ ॥दसमस्स अंतिमाई सेसं अणुमशपदे नियं सुयं सर्व । इह गणियारहियाणं पगयं वेणइयबुद्धीए ॥११९॥ अथ गाथाक्षरार्थः-गणिका तथा रथिक उक्तरूपः,
एकं ज्ञातं न पुनढे । 'सुकोससड्ढि'त्ति-सुकोशा प्रागेव या कोशानामतयोक्ता-श्राद्धा जिनशासनातिरूढातिशयश्रद्धाना इति अस्माद्धेतोः स्थूलभद्रगुणान्निरन्तरं प्रशंसन्तीं तां दृष्ट्वा रथिकेन तदाक्षेपार्थं आपलुम्बी प्रागुक्तप्रकारेण छिन्ना। तया च सिद्धत्थगरासित्ति सिद्धार्थकराशिस्थितसूच्यग्रेषु नाट्यमादर्शितम् , भणितं च शिक्षितस्य का दुष्करतेति ॥१७॥ सीता साडीकजं दीहं तण गच्छ कुंचपइवाणी। लेहायरियपणामण अवहम्मि तहा सुसिस्साणं ॥१८॥
सीया साडी दीहं च तणं अवसवयं च कुंचस्सत्ति द्वारे-केनचित् कलाचार्येण क्वचिन्नगरे कस्यचिन्नरनायकस्य पुत्रा अतिदानसन्मानगृहीतेन लेख्यादिकाः कला ग्राहिताः संजातश्च कालेनातिभूयान् द्रव्यसंयोगः लुब्धश्च राजा इच्छति तं व्यपरोपयितुं तत्र । ज्ञातं च पुत्रैः । “जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः॥१॥” इति नीतिमद्वाक्यं कृतज्ञतयाऽनुस्मरभिः परिभावितं च तैः (ग्रं. ३०००) यथा केनाप्युपायेन
अक्षतमेवामुमतः स्थानान्निःसारयामः। ततो यदा जेमितुमागतोऽसौ तदा स्नानशाटिकां याचमानस्तैरुक्तः शुष्कायामपि है शाटिकायां यथा शीता शिशिरा शाटी, किमुक्तं भवति-शीतकार्य ते इति । तथा दीर्घ तृणं द्वाराभिमुखं दत्त्वा सूच
यन्ति, यथा-गच्छदीर्घ मार्ग प्रतिपद्यस्वेति तथा कौञ्चस्य मङ्गलार्थ स्नातस्य प्रदक्षिणतयोत्तार्यमाणस्य प्राक् तदानीं 'पइवाणि'त्ति प्रतीपरूपतयोत्तारणं कृतम्-प्रतिकूलं संप्रति ते राजकुलमिति । लेख्याचार्यप्रणामनं कलाचार्यस्य शाव्या
SHREGROGRESSAGARSACROGRA