________________
श्रीउपदे
18 'हत्थिवीमंस'त्ति-हस्तिनि क्षीणायुषि पुच्छैकवालोत्पाटनं कृत्वा तस्मिन्नियोजनेन विमर्शः कृतः। लग्नं च तद्विषं क्रमेण अगद० शपदे हस्तिनमभिभवितुम् । मन्त्रिणा चोक्तम्-'प्रतिपक्षोऽगदः एतस्य निवर्त्तकमौषधं किं किंचिदस्ति न वा?' इति । गणिका
| अस्ति चेत्, प्रयुद्ध । प्रयुक्तं च । ततो यावद्विषेणाभिभूयते तावत् पश्चात्प्रयुक्तेनौषधेन प्रगुणीक्रियते । एवं दृष्टे विष- रथिकवा ॥८६॥ 18 सामर्थ्य पश्चान्मन्त्रिणा प्रयुक्तिस्तु प्रयोगः पुनर्व्यापारणलक्षणः कृतः । अत्र च वैनयिकी बुद्धिर्यन्मन्त्रिणा दृष्टसामर्थ्य
विषं व्यापारितमिति ॥ १६ ॥
गणिया रहिए एकं सुकोस सढित्ति थूलभद्दगुणे । रहिएण अंबलंबी सिद्धत्थगणदृदुक्करया ॥१७॥ ॐ इह नवमनंदकाले कप्पगवंसम्मि आसि सुपसिद्धो । सयसंखावच्चत्तणगुणाउ सयडालगो मंती॥१॥ तस्स पहाहै णकलत्तम्मि दुण्णिजाया सुया सुयवरिट्ठा । सिरिथूलभदनामो पढमो बीओ य सिरिउ त्ति ॥२॥ जक्खा यजक्खदिन्ना भूया तह भूयदिन्नया नाम । सेणा वेणा रेणा तह सत्त इमाउ धूयाओ ॥३॥ एया कमेण इग-दो-तिगाहिं वाराहिं सुणियगहणसहा । जिणवयणरत्तचित्तो एगंतेणेव सड्डालो ॥४॥ तत्थत्थि वररुई नाम ‘माहणो सयलविप्पकुलकेऊ । अट्ठसएण सिलोगाण नंदमुवचरइ सो निच्चं ॥५॥राया सगडालमुहं पासइ मिच्छत्तमिय मुणंतो सो । जा न पसंसइ एसो वि तस्स न पसन्नओ होइ ॥ ६॥ तन्भज्जाए सेवापरायणो सो तओ दृढं जाओ। भणिओ तीइ किमत्थं तमेवमाराहिसि ममंति? ॥७॥ परिकहिए सब्भावे तह काहं जह पसंसए एसो । इय पडिवजिय तीए भणिओ भत्ता ते किमत्थं तं ॥८॥न पसंससि वररुइकवमाह एसोवि मिच्छमिय काउं। अइनिबंधुवरुद्धो महिलाए कारिओ करणिं ॥९॥
SIGIOSAOCRUSHIRISIRERIRE