________________
स्थानात कैश्चिज्ज्ञानिनमात्मानं मन्यमानर्मुरुण्डराजपरिपतपरीक्षार्थ 'गूढं'इति गूढाग्रं सूत्रम्, 'समदंड'त्ति समः समवृत्तो मुले उपरि पदण्डकः, मदनवृत्तश्च मदनलेपोपलिप्तवृत्तसमुद्रकश्च प्रेपित इति । दर्शितानि च तानि तथाविधकोविदानाम् । ततः पादलिप्ताचार्यस्य तत्र पर्यायात् कृतविहारस्य दर्शितानि राजकुलागतस्य ततः 'पालित्त'त्ति पादलिप्ताचा
यण 'मयणगालण'त्ति मदनगालना गूढसुत्रे उष्णोदकेन कृता । ततः सूत्राग्रमुन्मीलितम् । 'लहीतर'त्ति यष्टेनदीजले । प्रवहति तारणं कृतं तत्र यो भागो गुरुतर एव वह त्रुडति स मूलमिति ज्ञातम् । मदनवृत्तगोलकश्चात्युष्णे जले निक्षिप्य
मदनगालनेन व्यक्तीभूतद्वारदेशः समुद्घादितः स्वयं च 'लावुसिवणया' इति अच्छिद्रं महाप्रमाणमेकमलावु गृहीत्वा सूक्ष्म नराजिरेसामुत्पाद्य मध्ये रत्ननिक्षेपः कृतः ततो जैनशास्त्रप्रसिद्धचोरसेवन्या स्यूता भणिताश्च ते, यथा-'एतदलावु ६ अपिदारयभिः रसग्रहः कार्यः' । न शकितश्च तैः सोऽर्थः संपादयितुं प्रस्तुतवुद्धिविकलैरिति ॥ १५ ॥ है अगए विसकर जवमेत्त वेज सयवेह हथिवीमंसा। मंतिपडिवक्खअगए दिवे पच्छा पउत्ती उ॥१६॥ 21 अगद इति द्वारपरामर्गः । कश्चिद्राजा निजपुरोपरोधकारि परवलं स्वदेशान्तः प्राप्तं श्रुत्वान्योपायेन तन्निग्रहमनी-1 है धमाणस्तदागममार्गेजलानि विपेण भावयितुमिच्छुः सर्वत्र नगरे, 'विसकर'त्ति विपकरं पातितवान् यथा-पञ्चपलकादिप्रमाणं सर्वेणापि मम भाण्डागारे विपमुपढोकनीयम् । 'जवमित्त'त्ति यवमानं 'विज'त्ति कश्चिद्वैद्यो विपमानीतवान् । पुषितच राजा-'किं त्वमेवं मदाज्ञाभकारी संवृत्तः?' इति । स त्वाह-'तुच्छस्याप्यस्य देव! 'सयवेह'त्ति शतवेधः मात्मनः सकाशात् , उपलक्षणत्वात् सहस्रादिगुणवस्त्वन्तरस्य च वेधः आत्मना परिणमयितुं शक्तिः समस्ति' । ततो