________________
श्रीउपदेशपदे
॥ ८५ ॥
॥ २५ ॥ निययाणुमाणकप्पियपरासओ सबहा जणो सबो । नीयाण नाऽखलो ना महाणुभावो महंताण ॥ २६ ॥ इय मग्गमणुसरंतीइ तीइ लिहियं पयाण पडिबिंबं । उवरिं मए न दिट्ठो अओ न जाणे किमागारो ? ॥ २७ ॥ तं पडिविंवं संगोविऊण रामस्स दंसियं तीए । अज्जवि इमा न तं पइ पडिबंधं मुयइ इह पेच्छ ॥ २८ ॥ सीयाउवरिं रामस्स विप्पियं तीइ संजणंतीए । किल वेणइया बुद्धि तेणोवाएण सच्चविया ॥ २९ ॥ एवं रामा|यणसंकहाइ अइवित्थरेण पन्नत्तं । तो तत्तो विन्नेयं तयत्थिणा सोवओगेण ॥ ३० ॥ इति । अथ गाथाक्षरार्थः -लक्ष| दर्शनाङ्कनयोरिति वचनात् लक्षयतः पश्यतो रामस्य सीतालिखितचलनप्रतिविम्बं यत् सपत्न्या प्रयोजनं कृतं तल्लक्षण| मित्युच्यते । तत्र च रामे इति रामदेवः, तस्य च देवी सीता हरणे तस्या रावणेनापहरणे कृते प्रत्यागमने च लोकाप| वादभयेन रामेणावज्ञायां कृतायां शोके च संपन्ने कदाचित् सपली प्रयुक्ता सीता, 'आलिहे' इति - आलिखितवती | चरणौ रावणसंबन्धिनौ उपरि पादप्रदेशादूर्ध्वं न दृष्टो मयाऽसावित्ययोगो लेखनस्य सीतया कृतः । ततः सपत्न्या | लब्धच्छिद्रया 'अस्थित्तासासणे चेव'त्ति-अर्थिताया अर्थित्वस्य शासना कथना, चः समुच्चये, एवं पादलेखदर्शनन्यायेन कृता । अत्र च अर्थिताशासने व्याख्यातेऽपि अत्थित्तासासणे इति यः पाठः स प्राकृतलक्षणवशात् तच्चेदं :- “नीया | लोयमभूया य आणिया दोवि बिंदुदुब्भावा । अत्थं वहति तं चिय जो एसिं पुबनिद्दिट्ठो ॥ १ ॥ १४ ॥
गंट्ठी मुरुड गूढं सुत्तं समदंड मयणवहो य । पालित्त मयणगालण लट्ठीतर लावुसिवणया ॥ १५ ॥ ' प्रन्थिरिति द्वारम् । सचात्र गूढाग्रसूत्रपिण्डलक्षणो ग्राह्यः, तत्र पाडलिपुत्रे नगरे मरुण्डो नाम राजा तस्य कुतोऽपि
लक्षण० ग्रंथि - द्वा०
॥ ८५ ॥