________________
गर्दभ० लक्षण द्वा०
श्रीउपदे- प्रवादनपुरस्सरं समुद्घोषणा कारिता, यथा-आगत्य कोऽपि वृद्धः कथयतूपायम् । ततस्तेनानीतजनकेन छुप्तः। आनीशपदे तश्च तत्र पिता। तेनापि कथितं, यथा-'खरमुयण'त्ति खरान मुञ्चताटवीमध्ये यत्र च ते उत्सिङ्घनं कुर्वन्ति तत्र 'सिर'त्ति
सिराः प्रतीतरूपा एव संभवन्ति । कृतं च तथैव । तदनु सलिलमुपलब्धमिति । अन्ये तु व्याख्यान्ति–ते गर्दभास्ताव॥८४॥
दुत्सिङ्घनं कुर्वन्तो गता यावन्नीरपरिपूर्ण सरः संप्राप्तमिति ॥ १३ ॥ लक्खणरामे देवीहरणे सोगम्मि आलिहे चलणा। उवरिं ण दिट्ठजोगो अत्थित्तासासणे चेव ॥ १४ ॥
ओज्झाउरीइ दसरहराया रघुवंसनंदणो आसि । अच्चब्भुयनियचरणावज्जियसुरखयरपहू ॥१॥ तस्संतेउरसारा तिण्णि 2 अभविंसु पिययमा रम्मा । कोसल्ला य सुमित्ता तहावरा केकई नाम ॥२॥ जाया तिणि पहाणा तासिं पुत्ता कमेण ते
एए । सिरिमं रामो तह लक्खणो य भरहो य नयनिउणा ॥ ३ ॥ तो दसरहराया केकईइ कइयावि तोसिओ , संतो। देइ वरं, तीएवि य समए मग्गिस्समिइ भणिओ॥४॥ वयपरिणामे किल दसरहेण रामो पयम्मि निययम्मि।
आढत्तो ठावे तओ वरो मग्गिओ तीए ॥५॥जह भरहो मज्झ सुओ कीरउ राया, विलक्खओ जाओ। राया, विनायमिणं रामेणं विणयरामेणं ॥६॥ पायप्पणामपुवं जणगं विन्नवइ ताय सञ्चगिरो, । तं होसु, वणविहारं काहमहं
लक्खणसहाओ ॥७॥ सुयवच्छलोवि राया अण्णमुवायं मणे अलभमाणो । अणुमन्नइ सुयविरहे सुन्नं मन्नंतओ पुहविं 5॥८॥ चलिया दोवि कुमारा सीयासहिया दिसाइ जम्माए । अइगरुयं रणरणयं जणयंता सयलनयरीए ॥९॥ पत्ता
१क 'उज्झा'।
MSREENUSROGREGUGRaste