________________
గజల
हरिणा जह कजसमत्थओ इमो न इमे । अन्नेसिपि वहणं इमेसिं संपायगो होही॥ १९॥ अस्सवइणो हरिस्सय पत्थयवद्धीट विलसियं एयं । जसो घरजामाया अस्सो य वसित्तणं नीओ॥२०॥ इति ।। । अब गाथाक्षरार्थः अश्व इति द्वारपरामर्शः 'रक्खियत्ति-रक्षकोऽश्वरक्षावान् दारकः 'धूय'त्ति-दुहिता चाश्वपतेरेव तत्प्रेरितेन च तेन 'धम्मोवल'त्ति-धर्मोपलैः कुतपमध्यक्षिप्तपापाणखण्डरूपैर्वृक्षान्मुक्तैः 'धीर'त्ति-धीरयोरनस्तयोस्तुरङ्गयोर्वतनदान काले 'जायणया' इति याचनं कृतम् । शेपस्तु प्रपंच उक्त एव । अन्ये 'कुमारगहण' इति कुमारैः शाम्बादिभिः स्थूलाश्यग्रहणे सति विष्णुना यलक्षणयुतस्याश्वस्य दुर्बलस्यापि ग्रहणं कृतम् , तदाहुईष्टान्ततयेति ॥ १२॥
गदभतरुणो राया तप्पिय वुडढाणऽदंसणं कडगे। पिइभत्तणयण वसणे तिसाड खरमयणसिरसलिलं १३18 द गर्दभ इति द्वारपरामर्शः । इह तरुणः कश्चिद्राजा 'तप्पियत्ति-ते तरुणाः प्रिया यस्य स तप्रियः। अन्यदा चासौ | विजययात्रायां प्रचलितः। भणितश्च तेन सर्वोऽपि लोकः, यथा-'बुड्ढाणदंसणं कडगे' इति मदीयकटके यथा वृद्धानामदर्शनं भवति तथा भवद्भिः कर्त्तव्यं-वृद्धः कोऽपि नानेतव्यो मदीयकटके इति भावः । तथेति प्रतिपन्नं च तैः ।। गतश्च सपरिवारोऽसी विजययात्रायाम् 'पिइभत्तणयण'त्ति-पितृभक्तेन चैकेन कटकवासिना नरेण पितुर्गुप्तस्य नयनं कृतं
फटके 'यसणे तिसाइ' इति। अन्यदाच तथाविधविजलकान्तारान्तर्गतस्य सैन्यस्य दिनमहरद्वयसमये तृपः संवन्धिनि व्यहमने आपतिते सति राजा तांस्तरुणान् प्रपच्छ, यथा-आकर्पयत भोः केनाप्युपायेन सजलां भुवमवगम्य जलमिति । ते
तरणलेनापरिणतबुद्धयो न जानन्ति तदुपायम् । ततो वृद्धगवेपणा कृता । नोपलब्धश्च केनापि कोऽपि । ततः पटह
SCEインジーンズということにイイことになるだろ
గలగలగల
-