________________
दिष्टपातप्रमाणरूपाराधनेऽपि सातकानां यदा जलं न प्रवर्तते तदा तुल्ये खातप्रमाणसदृशे भागे तत्रापि तस्मिन्नेव कृपे तिर्यग्वामदक्षिणादिरूपे आहननं पाणिप्रहारादिना ताडनं कृतम् । अयमत्र भावः-क्वचित् कैश्चिद् ग्रामेयकादिभिरतीयम्बादुजलार्थिभिरनन्योपायं जलमवबुध्यमानैः कश्चित् कूपकारस्तथाविधाजनवशेन भूमिगतानि जलान्यवलोकमानः पृष्टः,-'किमस्यां भुवि जलमस्ति नवा?' इति । उक्तं च तेन-'निश्चितमस्ति'। तहि कियत्प्रमाणे खाते सति तदभिव्यकिमायास्यतीति? स प्राह-पुरुपदशादी। प्रारब्धश्च तैः कूपः खनितुम् । संपादितं चोकप्रमाणं खातम् , तथापि जलानामनागमने निवेदितमस्य किं जलं नोद्गच्छतीति ? तेनापि स्वाजनावन्ध्यरूपतामवगम्य भणितम्-'खातप्रमाणसंमितं वाम दक्षिणं या कृपभागं पाप्यादिना प्रहतं कुरुत'। विहितं च तथैव तैः । उद्घटितं च विपुलं जलमिति। अन्ये त्रुयते इत्युत्तरेण योगः। एवमेवाञ्जनवशेन भूमिगतानि विधानानि कश्चित् पश्यन् केनापि पृष्टः-'किमस्मदीयं निधानमत्रास्ति न वा?' इति । अस्ति चेत्, कियन्त्यां भुवि ? । ततस्तेनापि कूपे भूविवररूपे प्राग्वत् खानिते 'निहाणसंप
जवायमो' इति निधानसंपत्तेरुपायो हेतुर्वामस्य दक्षिणस्य वा पार्श्वस्य आघातरूपस्तदादिष्टेनैव प्रवत्तितः। लब्धं च निमाधानमिति एतत्विदं पुनः ॥ ११॥ आसे रक्खियधूया धम्मोवलरुक्खधीरजायणया।अण्णे कुमारगहणे लक्खणजुयगहणमाहंसु ॥१२॥
यह अस्थि समुद्दतडे पारसकूलं जणाणुकूलगुणं । एगो अस्साहिबई तत्थासि विसालविहवजुओ ।। १ ।। अह अन्नया के याणं एगो कुलदारओ को रक्खो। अइतिउणविणयसंपाडणेण आणंदिओ तेण ॥२॥ तस्स य धूया अइरूवमण
RSS