________________
सिगावई पुण उज्जोयपवंधिया संती ॥ ११५ ॥ तत्थेव ठिया जा चंदसूरदंसणमहाइवेगेण । पत्तेसु दूरदेसंतरम्मि जायं गद्दातिमिरं ॥ ११६ ॥ तो मा किंचि विलक्सा जा जाइ उवस्सयम्मि ता विहिया । आवस्सय किरिया साहुणीहिं भणिया य गुरुणीए ॥ ११७ ॥ अकलंककुलपसूया जगसिरमणिणा जिणेण दिण्णवया । एयारिसं तमज्जे । रयणिविहारं कह ना ? ॥ ११८ ॥ तो सा पायनिवडिया पवत्तिणीए खमाविडं लग्गा । एसो ममावराहो मरिसिज्जउ न पुण काहामि ॥ ११९ ॥ एसा महाणुभावा पवत्तिणी सयललोयनमणिज्जा । कह मज्झ पमाएणं एवमसंतोस माणीया ॥ १२० ॥ एवं मंवेगपरा नियदुच्चरियं पुणो पुणो जाव, । गरिहेइ ताव जायं केवलनाणं जयपहाणं ॥ १२१ ॥ निद्दावमाए वाह अजाए चंद्रणाइ सेजाओ। पडिओ बहिं अही पुण तद्दिसिमागंतुमारो ॥ १२२ ॥ ठविओ सेज्जाइ मिगावईड मो जात्र ताव पडिबुद्धा । किं मे बाह चलिओ भणेइ भयवइ ! इहं नागो ॥ १२३ ॥ संचरिओ किह नायं नाणा| मण सोय पडिवाई । किं होजा इयरो वा । सा भगवइ ! भणइ अन्नोति ॥ १२४ ॥ सम्मं मिच्छादुक्कडपरायणाss |मायणा मए विहिया । उत्पन्नकेवलाए इमीइ निद्दापमायाओ ॥ १२५ ॥ इय वेरग्गमुदग्गं खणमेकमुवागया तओ तीए । लोयालोयविलोओ ण णाइसओ समुप्पण्णो ॥ १२६ ॥ निग्घाइयकम्ममला कालेण सिवं अनंतममलं च । सिद्धिगइनामधेयं परमं ठाणं गया दोवि ॥ १२७ ॥ पायं पसंगसारं भणियमिमं पत्थुयं च पुण एत्थं । वेणइयबुद्धिसारेण सोमडेणं न अणं ॥ १२८ ॥ इति अथ गाथाक्षरार्थ:: - अत्रैव वैनयिक्यां वुद्धौ अर्थशास्त्रेऽर्थोपार्जनोपायप्रतिपादके सामोप| प्रदानभेददण्डलक्षणे नीतिसूचके बृहस्पतिप्रणीते शास्त्रे पूर्वमेत्र द्वारतयोपन्यस्ते, 'कप्पगत्ति' कल्पको मन्त्री ज्ञातमिति