________________
श्रीउपदेशपदे
5
॥७६॥
-
भत्तं ॥ १०५॥ पच्चक्खायं भत्तं सेसेहिं पावियं च देवत्तं । तभत्तभोयणेणं धारेई कप्पगो पाणे ॥१०६॥ जाया पच्च-ला अर्थशा 5 तनराहिवेसु वत्ता जहा गओ निहणं । कप्पो सपुत्तदारो लडुच्छाहा तओ झत्ति ॥ १०७॥ ते रोहंति समंता पाडलिपुत्तं वा० कल्प
महंतसेणाहिं । जाओ य निरवकासो नंदो सहसा निराणंदो ॥ १०८ ॥ अन्नमुवायं सो अलभमाणगो चारगाहिवे भणइ। कमंत्रि. किं कोवि अस्थि कप्पगसंबंधी तत्थ कूवम्मि? ॥ १०९॥ पुत्तो वा महिला वा दासो वा अइपहाणबुद्धिजुओ। जं तस्स परियरो बुद्धिभायणं सुबइ जणम्मि ॥ ११० ॥ भणियं चारगपालगपुरिसेहिं देव ! अत्थि कोवि तहिं । जो भत्तं पडिगाहइ खित्तो आसंदओ तत्थ ॥ १११॥ तम्मि समारोवेत्ता कूवाओ कढिओ किससरीरो । नाणाविहोसहेहिं पउणसरीरो य संजाओ॥११२॥ पागारोवरि काउं गहिओजलवेससुंदरागारो । राईण दरिसिओ सो ते भीयमणा खणे जाया ॥ ११३ ॥ तहवि य नंदं परिहीणसाहणं जाणिऊण सुट्ट्यरं । काउमुवद्दवमहिगं ते पारद्धा, तओ लेहो ॥११४॥ णंदेणेसि दिनो जो तुब्भं सव्वअणुमओ कोइ । तं पेसेह जमुचिवं संधि अन्नं च काहामो ॥११५॥ कप्पो नावारूढो गंगाइ महानईइ मज्झम्मि । तप्पेसिओ य पुरिसो मिलिया थेवंतरेण ठिया ॥ ११६ ॥ करसन्नाए तत्तो कप्पगमंती बहु भणइ तेसि । जह उच्छृण कलावे हेट्ठा उवरिं च छिण्णम्मि ॥ ११७ ॥ एवं च दहियकुंडे हेट्ठा उवरिं च विहियछेयम्मि। सहसत्ति भूमिपडियम्मि होइ त भणसु किं भद्द! ॥ ११८ ॥ वामोहजणगमेयं भासित्ता कप्पगो तेओ झत्ति । पायाहिणीकरेत्ता नियत्तओ आगओ तुरियं ॥ ११९॥ इयरोवि अइविलक्खो नियत्तओ पुच्छिओ सलज्जो य । नय किंचि
क ख 'पाणा'। २ क 'तयं'।
4