________________
चितियमिमेण नूर्ण नरवइमाया इमा न उ इमस्स । हा घी कहं असंबद्धमेरिसं चिट्ठियं सहसा ॥ ९१ ॥ जं तइयाऽमबस दिनंतंपि हु पडिच्छयं न मए । तं एयफलं जायं जइ पुण पव्वइगो होतों ॥ ९२ ॥ तो नो एवंविहवसणभायणं क्षेतओ, निवसमीवे । ता वच्चेमि सयं चिय जा नो गोदा बला नेति ॥ ९३ ॥ इय चिंतिय रायउलं गओ तओ सविणयं निवो दिट्ठो । भणिओ संदिसह ममं किं कायव्यं ? निवो भणइ ॥ ९४ ॥ पुव्वंचिय जं भणियं ठिओ तओ रज्जचिंतगपयम्मि । तक्खणमेवोचगया कयारवा राउले रयगा ॥ ९५ ॥ दहुं रण्णा सह भासमाणमेयं परूढपणयं च । नट्ठा दिसोदिसिं ते इयरो बहुभज्जओ जाओ ॥९६॥ जायाणि पुत्तरयणाणि अन्नया पुत्तपाणिगहणम्मि । संतेउरस्स रन्नो भत्तं दारं समादत्तं ॥ ९७ ॥ आभरणाणि घडिजंति तत्थ विविहाणि पहरणाणि तहा । उवलद्धं छिद्दमिणं पुव्वामच्चेण कुद्धेण ॥ ९८ ॥ | सद्भावसरेण नियो विन्नत्तो देव! सुंदरो न इमो । कप्पो जेण विरूवं काउं तुम्हें सुयं रज्जे ॥ ९९ ॥ इच्छइ ठावेउं एव| मेव एयं न अन्नदा किंचि । संगामजोगमुवगरणमन्नहा कह घडावे ? ॥ १०० ॥ सारणिजलसारिच्छा रायाणो होंति जेण पाएण । जत्तो निज्जंति तओ धुत्तेहिं तहिं चिय वलिंति ॥ १०१ ॥ नियपुरिसपेसणेणं सच्चविडं कप्पगो सपरिवारो । सित्तो गभीरकूबे अइकोवपरेण नरवइणा ॥ १०२ ॥ तत्थ ठियस्स य दिज्जइ कोदवकूरस्स सेइगा एगा । जलवाहडिया य तथा निययकुडंचं तओ भणइ ॥ १०३ ॥ पत्तो कुलपलओ मे सत्तो काउं कुलस्स उद्धारं । निजामणं च वेरस्स सो इमं जेमउ न अन्नो ॥ १०४ ॥ भणियं कुडंबलोण णत्थि सत्ती तुमं पमोत्तूग । अन्नस्सेयारिसिया भुंज तुमं चिय इमं