________________
नकासी गतः पृष्टाश्च ते किमिदमारब्धं भवद्भिः? कथितं च सप्रपश्चं तैः। ज्ञातं चौत्पत्तिकीवुद्धियुक्तेन राज्ञा-'सत्त्वहामान्योऽयं व्यवहारः-न च तदेतेपु समस्तीति, तत् स्वकीयं शिरश्छित्वा क्षिपाम्यत्र ज्वलने तथैव कर्तुमारब्धो याव
नावदाकृष्टासिस्तम्भितो दक्षिणभुजस्तदधिष्ठायिकया देवतया राजपौरुषाक्षिप्तचित्तया। जातं सुवर्णमिति ॥३॥ सत्थोलग्ग परिच्छा अदाण गम थेवदाणगहणंति ।अण्णे उ पक्खवाया चउसस्थविसेसविण्णाणं॥॥
शरत्र इति द्वारपरामर्शः । किल कस्यचिद्राज्ञः शस्त्रप्रधाना अवलगका अवलगितुमारब्धाः परीक्षार्थ च 'अदाण'त्ति राजा तेषां न किंचिद्ददाति । ततः 'गमत्ति अन्यत्र गन्तुमारब्धं तैः। ततः 'थेवदाणगहणंति' स्तोकदानेन परिमितजी-15 विकावितरणरूपेण ग्रहणं स्वीकरणं कृतं केपांचित् । अन्ये तु स्वपौरुपानुरूपां वृत्तिमलभमाना। अन्यत्र गताः । ज्ञातं चौत्पत्तिकीवुन्डिसारेण राज्ञा-'नूनमेते महापराक्रमाः' इति । अन्ये त्वाचार्या इदमित्थमभिदधति;-पक्षवादात् प्रतिज्ञापूर्वकपक्षवादकरणाच्चतुर्णा शास्त्राणां वैद्यकधर्मार्थकामगोचराणां आत्रेयकापिलवृहस्पतिपाश्चालनामकऋपिविशेषप्रणीतानां विशेषेण परिज्ञानमवयोध औत्पत्तिकीवुझ्या कृतम् । किल क्वचित् पाटलिपुत्रादौ नगरे कस्यचिद्राज्ञः क्वचित्समये | वैद्यकादिशास्त्रहस्ताश्चत्वारः प्रवादिन उपस्थिताः। वभणुश्च यथैतच्छास्त्राववोधानुरूपां प्रतिपत्तिमस्माकं कर्त्तमर्हति महा-8
राजः। परिभावितं च तेन यथा न ज्ञायते कः कीदृशं शास्त्रमवबुध्यत इति । तत्परीक्षार्थ प्रतिज्ञोपन्यासपूर्वक परस्पर | वादं कारयितुमारब्धाः। ज्ञातं च तत्र प्रज्ञाप्रकाप्रकों। कृता च तदनुरूपा प्रतिपत्तिरिति । अत्र च सत्येत्ति निर्देशस्य प्राकृतशलीवशेन शस्त्रशास्त्रयोरविरोधादित्थं व्याख्यानद्वयं न दुप्टमिति ॥४॥
***********