________________
श्रीउपदेशपदे
'भिक्षु' 'चेड' द्वा०
॥६९॥
GOSTOSOS ROSASDOSHE BEACH
मार्गश्रान्तः सन् 'अवाउडवसही' इति अव्यापूतानां दिगम्बराणां वसतौ मठरूपायां रात्रिवासायोपस्थितः। तत्र च प्रा-6 गेव भिक्षुदर्शनं प्रति संपन्नमत्सरैस्तदुपासकैः सकपाटं सदीपं चापवरकमेकं प्रवेशितः 'खरिचीवरदाह उडाहो' इति, ततो मुहर्त्तान्तरे शयनीयस्थस्य तस्य खरी घ्यक्षरिका प्रवेशिता, द्वारं च स्थगितम् । ततः परिभावितं च तेन 'नूनमेते मामु
ड्डाहयितुमिच्छन्ति । ततो "भावानुरूपफलभाजः सर्वे जीवा” इत्येतेष्वेव पतत्ववसाय इति विमृश्य प्रज्वलनदीपशिखान६ लेन दग्धानि सर्वाण्यपि चीवराणि, अवलम्बितं च नाग्यम् , दैवाच्च प्राप्ताऽपवरकमध्य एव पिच्छिका । प्रभाते च दिग* म्बरवेषधारी गृहीत्वा दक्षिणकरेण खरिका यावन्निर्गन्तुमारब्धस्तावन्मीलितस्तैः सर्वोऽपि तत्संनिवेशलोकः । भणितं च तेनोद्धरकन्धरेणोच्चस्वरेण च भूत्वा-'यादृशोऽहं तादृशाः सर्वेप्येते' इति भिक्षोरौत्यत्तिकी बुद्धिरिति ॥ १०॥ चेडगनिहाणलाभे भद्ददिणंगारगहण पुण्णत्ति । इयरेण लेप्पवाणरणिमंतणा चेडपुण्णत्ति ॥१॥
चेडग इति द्वारपरामर्शः । किल क्वचित् कौचिद् द्वौ वयस्यौ परस्परं प्रणयपरायणौ वसतः। तयोश्च कदाचित् क्वचित् शून्यगृहादौ हिरण्यपूर्णनिधानलाभः समजनि 'भद्ददिणंगारगहणपुन्न'त्ति परिभावितं च तद्ग्रहणोचितं भद्रं दिनं ताभ्याम् । लब्धं च तदिनाद् द्वितीयदिने । गतौ च तौ स्वगृहम् । तत एकनाशुद्धाभिसंधिना तद्रात्रावेवाङ्गाराणां भृत्वा ग्रहणमुपादानं कृतं द्रविणस्य । प्रभाते च यावदागतो तावत् पश्यतोऽङ्गारान् किमिदमित्थमकस्मादेवान्यथा संवृत्तमिति यावत् परस्परं जल्पतस्तावद् भणितं निधिग्राहकेण,-'अहो अपुण्यमावयोरिति रात्रिमात्रान्तरे एव निधिरङ्गाररूपतया परिणतः' इति । ततो ज्ञातमितरेण नूनमस्य मायाविनः कर्मेदम् । ततः 'लेप्पवानरनिमंतणा चेडपुण्ण'त्ति लेप्यं तस्यैव