________________
S
श्रीउपदे-
॥ ६८॥
PLORASI ROSAROSS064
णार्थं प्रक्षिप्ताः। मित्रेण च लुब्धेन स्वकीकास्ताश्च गावः स्वनामाङ्काः कृताः । याचितश्च प्रस्तावे तेनासौ, यथा-सम
'अंके' पय मदीया गाः। तेनापि प्रत्युक्तम् , यथा-गृहाण यासां नास्त्यङ्कस्ताः। ज्ञातं च तेन, यथा-वञ्चितोऽस्मीति । ततः
'ज्ञान' 2 'भुयंगछोहिय'त्ति भुजङ्गा द्यूतकाराः छोभितेन परिभूतेन सता बुद्धेलाभार्थमवलगिताः, दत्ता च तैरौसत्तिकीबुद्धिसारै६ बुद्धिा, यथा-तस्य पुत्रीः केनाप्युपायेन स्वगृहमानीयात्मपुत्रिकाभिः सह 'अंकिय'त्ति अदिताः कुरु । कृतं च तथैव
द्वा० तेन । याचितश्च मित्रेण स्वपुत्रीः । प्रतिभणितं च तेन, याः काश्चिदपातिताङ्काः सुतास्ता गृहाण । ततो द्वाभ्यामपि वञ्चितप्रतिवञ्चिताभ्यां 'गोचेडियामुयण'ति गवां चेटिकानां च मोचनं कृतम् ॥ ९८॥ णाणेवंचिय पल्लदृ णासकालेण नवर विण्णाणं । अन्ने नरिंददेवय उढाणं टंकओ झत्ति ॥ ९९ ॥
'नाणेवं चिय'त्ति ज्ञानके इति द्वारोपक्षेपः। एवमेव प्राग्ज्ञाते इव किल केनचित् कस्यचिन्निक्षेपकः समर्पितः। तेन च 'पल्लट्ट'त्ति नकुलकमध्यगतानां पणानां परिवर्तः कृतः। प्रत्यागतेन तेन याचितोऽसौ । लब्धश्च नकुलकः। यावदुद्घाटयति तावन्नवान्निक्षिप्तपणान् पश्यति । विवदमानौ च तौ कारणिकानुपस्थितौ । लब्धवृत्तान्तैश्च तैः संपन्नौसत्तिकीबुद्धिभिः 'नासकालेण नवर विण्णाणं'ति न्यासकालेन निक्षेपसंवत्सररूपेण नवरं केवलं पणानां ज्ञानं कृतं यथान्ये इमे से पणा अल्पद्रव्यत्वात् , निक्षेपकाले च टङ्ककसाम्येऽपि अन्ये आसन् बहुद्रव्यत्वात् । तस्मात्याच्यपणापलापकारी एष ५ इति निगृहीतः। अत्रैव मतान्तरम् । अन्ये ब्रुवते–'नरिंददेवय'त्ति नरेन्द्रेण केनचिद् द्रव्यलोभिना क्वापि पर्वतविषम-8॥१८॥ । प्रदेशे मार्गतटवर्तिनि यन्त्रप्रयोगेण विचित्राभरणभूषिता देवताप्रतिमा कारिता । ततः सार्थवाहादिलोकस्तेन प्रदेशेन 2