________________
श्रीउपदे-६ मध्ये भ्रामरं दृष्टम् । ततः 'किणणपइकहणा' इति राजदेयमदनं क्रीणतः सतः पत्युः कथनं कृतं तया यथा मा क्रीणीहि मसि' शपदे त्वमेतत् , यतो मया तत्र स्थाने भ्रामरमालोकितमास्ते स्वयमेव, अतस्तदेव गृहाण, किमनेन निष्प्रयोजनेन द्रविणव्य
'मुद्रिका' येन कृतेन प्रयोजनमिति । 'गमणे दसण'त्ति तदनु तेन सभार्येण कुडङ्गयां गमनं कृतं मदनोपलम्भाय यदा चादर्शनं ॥६७॥
६ निपुणं निभालयतोऽपि अनवलोकनं मदनस्य संपन्नं तस्य, तदा भणिता तेन सा, यथा-हले ! न दृश्यते तत् । ततः 'तहठाणपासणा' इति तथास्थानं चौर्यनिधुवनकालभावी आकारस्तया धृतः, दृष्टं च तद्भ्रामरम्, गृहीतं च 'दुट्ठसील'त्ति तदनु ज्ञातं कोलिकेन यदुत दुष्टशीला विनष्टशीला इत्यस्मात् स्थानकरणलक्षणाद्धेतोरिति ॥९६॥ मुदिय पुरोहणासावलाव गह मंति रण्ण परिपुच्छा। सिटे जूए मुदागह लाभ परिच्छय प्पिणणा॥९७॥ ___ मुद्रिकेति द्वारोपक्षेपः 'पुरोह'त्ति पुरोधा पुरोहित इत्यर्थः, तस्य गृहे क्वचिन्नगरे केनचिद् द्रमकेण देशान्तरं यियासुना, 'नास'त्ति-न्यासो निक्षेपो निजद्रव्यस्य कृतः। प्रत्यागतश्च यदासौ याचते तं, तदा पुरोधसा 'अवलाव'त्ति-अप-6 लापोऽपह्नवो-न किञ्चित् त्वया मम समर्पितमेवंलक्षणो विहितः । ततस्तस्य स्वकीयं द्रव्यमलभमानस्य ग्रहो अहिलत्वं
संजातम् । 'मंति'त्ति अन्यदा राजमार्गे ब्रजन्मन्त्री तेन दृष्टः, भणितश्च पुरोहितभ्रान्त्या, यथा-देहि मे पुरोहित! ॐ दीनारसहस्रं यन्मया प्राग् तव समर्पितमासीदिति । चिन्तितं च मन्त्रिणा, नूनं अयं वराकः पुरोहितेन अनाथ इति संभाव्य मुषितः । कृपा चास्य तं प्रति संपन्ना । निवेदितश्चायं वृत्तान्तस्तेन पार्थिवाय । ततः 'रण्ण परिपुच्छा' इति राज्ञा
15 ॥६७॥ * पृष्टः पुरोहितः तदग्रतोऽप्यपदुतमेतेन । द्रमकश्च सर्व सप्रत्ययं दिवसमुहूर्तस्थापनासमयसाक्षिलोकप्रभृति नृपेण निर्वि