________________
मर्गाह कश्चित् प्रचुरद्रव्यसहायो वणिक भार्यायुगलममन्वितो राष्ट्रान्तरमवागमत् । तत्र चैकस्यास्तपल्याः पुत्रः ममजनि । एवं च 'सबत्तिमायाडिभग'त्ति तस्य डिम्भकस्य बालस्य तयोर्मध्यादेका माता सवित्री अन्या च सपत्नी संपन्ना । 'पइमरण'त्ति देवदुर्योगाच्च लघावेव तस्मिन् पुत्रके यशम्शेषतां ययौ स वणिक् । डिम्भकश्च न जानाति का मम जननी तदन्या वा । तदनु निविडमायासहाया प्राह सपत्नी,-ममैपोऽर्थः पत्युः संवन्धी आभाव्यः, यतो मया जातो|ऽयं पुत्र इति । जातश्च तयोर्द्वयोरपि व्यवहारः प्रभूतं कालं यावत् न च छिद्यतेऽसौ । ततः 'किरियाभावे' इति क्रियाव्यवहाररतस्या अभाव तयोः संपन्ने सति निपुणवुद्धिना प्रागुक्तकथानकोद्दिष्टेन मन्त्रिपुत्रेण प्रोक्तम्-'भागा दो पुत्तो' इति पर नौ पुत्रो द्विभागीक्रियतां करपत्रकेण तदर्द्धमई पुत्रार्थयोर्भवत्यो दास्यामीत्यानीतं च करपत्रम् , यावत् पुत्रकोदरोपरि दत्तं तावत्-'वेइ नो माया' इति-या सत्या माता सा ब्रवीति सस्नेहमानसा सती प्रतिपादयति यथा नो
नैचामात्य ! त्वयैतत् कर्त्तव्यं, गृह्णात्वेपा मत्पुत्रमर्थ च, अहं तु अस्य जीवतो मुखारविन्ददर्शनेनैव कृतार्था भविष्या।मीति । ततो ज्ञातं मन्त्रिनन्दनेन यदुतेयमेव माता, दत्तश्च सपुत्रोऽथे एतस्यै । निघा मसित्थकरुभामिय रयजालीदिवकिणण पतिकहणा।गमणअदंसण तह ठाणपासणा दुट्ठसीलत्ति ९६||
'मधुसित्थ' इति द्वारपरामर्शः। 'करुभामिय'त्ति केनापि राज्ञा सर्वस्मिन्निजदेशे मदनकरः पातितः, यदुत-सर्वेणापि | लोफेन ममतावदु मदनमानीय दातव्यमिति । इतश्च कापि ग्रामे कस्यचित् कोलिकस्य उभ्रामिका कुलटा वत्तेते जाया। 'रयजाली दित्ति अन्यदा च तया केनचिदुपपतिना सह रतं निधुवनमासेवमानया जाल्याः पीलुककुडजया
A:སེམན་པོ་སེན་རུ་མེ°སོ་
TestStSTE SUSHISHSAstersties