________________
RSS-8
श्रीउपदे
शपदे
॥६४॥
SSSRUSHA***
पिति । निवेदितश्च स्वाभिप्रायो मूलदेवाय । तेन चोक्तम्,-मा विषीद, घटयाम्येनां ते । ततः 'कुडंगिपसवत्थं जाय
मार्गे*ण'त्ति मूलदेवेन कण्डरीक एकस्यां कुडङ्गयां वृक्षगहनरूपायां निवेशितः । स्वयं च मार्गस्थ एवासितुमारब्धः। यावदसौ ५ 'स्त्री'द्वा० ६ पुरुषः सभार्यः तत्प्रदेशमागतः, भणितश्च मूलदेवेन-यथैषा मम भार्याऽत्र वंशकुडङ्गयां प्रसवितुमारब्धाऽऽस्ते, एकाकिनी चासौ, ततस्तस्याः प्रसवार्थ स्वभार्या मुहूर्तमेकं प्रेषयेत्येवं याचनं कृतं तस्याः। 'पेसण'त्ति प्रेषणं च कृतं तेन तस्याः। ततः 'रमणे' इति “अंब वा निंब वा आसन्नगुणेण आरुहइ वल्ली । एवं इत्थीओवि हुजं आसन्नं तमिच्छंति ५ ॥१॥” इति न्यायमनुवर्तमानायास्तस्याः कण्डरीकेन सह क्रीडने रमणे संपन्ने सति, 'आगम हासे पडग्गहणं' इति मूलदेवान्तिकमागत्य सहासमुखी 'प्रिय! तव पुत्रो जातः' इति च वदन्ती मूलदेवमस्तकात् पटग्रहणं कृतवती सा । पठितं च तया निजभर्तारं प्रति:-"खडि गडुडी बइल तुहुँ बेटा जाया तांह । रण्णिवि हुंति मिलावडा मित्त सहाया
जाह" ॥ ९२॥ है। इत्थी वंतरि सञ्चित्थितुल्ल तीयादिकहण ववहारे। हत्थाविसए ठावण गह दीहागरिसणे णाणं ॥९३॥ॐ
स्त्रीति द्वारपरामर्शः। 'वंतरिसञ्चित्थितुल्ल'त्ति कश्चिधुवा गच्यामारूढः सभार्योऽध्वनि व्रजति। भार्या च प्रस्तावे जलनिमित्तमुत्तीर्णा शकटात् । तत एका व्यन्तरी तस्य यूनो रूपे लुब्धा सती सत्यतत्स्त्रीतुल्यरूपमाधाय गच्यामारूढा। प्रस्थितश्चासौ तया सह । तदनु सत्यभार्या पश्चादवस्थिता विलपति, यथा-प्रियतम! किमिति मामेकाकिनी कान्तारे परित्यज्य प्रचलितोऽसि? 'तीयाइकहण'त्ति तेनापि निश्चयार्थ द्वे अपि स्वगृहवृत्तान्तमतीतमादिशब्दाद् वर्तमानं च पृष्टे ५
॥६४॥