________________
लक'द्वा०
श्रीउपदे-२ गतस्यैव । तदनु 'सीयल'त्ति पानीयं क्षिप्त्वा शीतला कृता शलाका । ततश्च 'गाढत्ति कडूणया' इति जलावसिक्का सती है शपदे
६ गाढा लग्ना सा शलाका गोलके इति कृत्वा आकर्षणं कृतं शलाकायाः । तदाकणे च गोलकोऽप्याकृष्टः। तदनु सु- खितः समजनि दारकः॥८९॥ खंभे तलागमझे तब्बंधण तीरसंठिएणेव । खोटग दीहा रज्जू भमाडणे बंधणपसिद्धी ॥ ९०॥
'स्तंभ' इति द्वारपरामर्श केनचिद्राज्ञा कचिन्नगरे सातिशयबुद्धिमन्त्रिलाभार्थ राजभवनद्वारे पत्रमवलम्बितम् , यथा -तडागमध्ये इति नगरपरिसरवर्तिनोऽस्य तडागस्य मध्ये य स्तम्भो वर्तते, 'तब्बंधण'त्ति तस्य स्तम्भस्य बन्धनं निय
त्रणं येन केनचित् सुबुद्धिबलेन तीरस्थितेनैव तडागजलमध्येऽनवगाढेनैव क्रियते दीनारशतसहस्रमहं तस्मै प्रयच्छामि । 5 एवं च सर्वत्र प्रवादे प्रवृत्ते केनचिन्मतिमता 'खुंटय'त्ति तडागतटभुवि खुण्टकः स्थाणुरेको निखातः, तत्र च दीघों तडाFगायामव्यापिनी रजःप्रतीतरूपा बद्धा । ततस्तस्या भ्रमाटनेन भ्रमणेन प्रवृत्त्याऽटने सति बन्धनप्रसिद्धिः स्तम्भगोचरा
संपन्ना । लब्धं च तेन यदाज्ञा प्रतिपन्नमासीत् तथा मन्त्रिपदमपीति ॥ ९॥ खुडुग पारिव्वाई जो जं कुणइत्ति काइगापउमं । अण्णे उ कागविट्ठा पुच्छाए विण्डमग्गणया ॥९१॥ है
'खुड्डग' इति द्वारपरामर्शः। पारिव्वाई जो जं कुणइत्ति' काचित् सदर्पप्रकृतिः परिव्राजिका प्रसिद्धरूपा, यो यत्किंचित् । कुरुते ज्ञानविज्ञानादि तत् सर्वमहं करोमीत्येवं प्रतिज्ञाप्रधानपटहकं नगरे दापितवती । क्षुल्लकेन केनचिद् भिक्षार्थ नग
SSAGARAAR
॥६३॥