________________
घयण' इति द्वारपरामर्शः। 'अणामयदेवी रायाह'त्ति कोऽपि राजा सर्वराहसिकप्रयोजनवेत्तुः स्वकीयभाण्डस्याग्रत इदं ताप्राज्यदुत मम देवी पदराज्ञी अनामया नीरोगकायलतिका कदाचित् सरोगतासूचकं वातकर्मोदि कुत्सितं कर्म न विधत्त इति घयणः, 'न एव'त्ति देव! नैवायमर्थः संभवति यन्मानुपेषु वातादि न संभवतीति । ततो राज्ञोक्तम्,-कथं
त्सि? घयणः,-'गंधपरिच्छा' इति महाराज! यदा देवी तव गन्धानुपलक्षणत्वात् पुष्पादि च सुरभिद्रव्यमपंयांतील तदा परीक्षणीया सम्यग् वातकर्म विधत्ते नवेति ? कृतं चैवमेव धराधिपेन । ततो ज्ञाते देव्याः शठत्वे 'हसणा 'इति राज्ञा हमनं कृतम् । 'पुच्छण'त्ति तथाप्यकाण्ड एव हसन्तमालोक्य तं पृष्ठोऽसौ, यथा किमर्थ देव! हसितं त्वयाऽप्रस्ताव ए
वृत्तं निवेदितं देव्या नरनाथेन अथ 'रोसे धाडवाहत्ति भाण्डं प्रति रोपे जाते देव्या धाटितो निाटितो घयणः । ततो महती वंशयष्टिं निवद्धप्रभूतोपानद्भरामादाय देवीप्रणामार्थमुपस्थितोऽसौ । पृष्टश्च तया, यथा-किरे एता उपानहस्त्वया वंशे निवद्धाः? तेनाप्युक्तं तावकी कीति निखिलां महीवलये ख्यापयित्वा एता घर्ष
णीया इति । ततो लज्जितया देव्या स्थितिस्तस्य कृता विधृतोऽसावित्यर्थः॥८८॥ 1 गोलग जउमयणके पवेसणं दूरगमणदुक्खम्मि । तत्तसलागाखोहो सीयल, गाढत्ति कड्ढणयाः॥८९॥ स 'गोलग'त्ति द्वारपरामर्शः। 'जउमयनके पवेसणं' इति जतुमयस्य लाक्षामयस्य गोलकस्य नक्के नासिकायां क्रीडतः कस्य
चिच्छिशोः प्रवेशनमभूत् । 'दूरगमणदुक्खम्मि'त्ति दूरं गते च गोलके तस्य गाढं दुःखमुत्पन्नम् । तस्मिन् सति तपित्रा वार्ता कथिता कलादाय । तेनापि 'तत्तसलागाखोहोत्ति तप्तयाऽयःशलाकया क्षोभो भेदः कृतो गोलकस्य नासिकामध्य