________________
KIRANCRECAKRACTICA-CHANNo
यमनमत्तत्त्वप्रमत्त एव । तथाशब्दः समुच्चये, धार्मिकः स्वपक्षपरपक्षयोरप्यनुपद्रवकरः। सपुण्यः पुण्यवान् । अभयो है निर्भयो निःशङ्ख विपक्षमध्ये प्रवेशात् । परचित्तज्ञानी च अन्यानध्यवसेयपराभिप्रायपरिज्ञानवांश्च ॥ ७८ ॥
तुदो राया सबेसिमुवरि मंतीण ठाविओ एसो। परिपालियं च विहिणा तं बुद्धिगुणेण एएणं॥७९॥ | एवं तस्य विचित्रश्चित्रीयितविद्वजनमानसैश्चरितैस्तुष्ट आक्षिप्तचेता राजा जितशत्रुः संपन्नः । ततस्तेन सर्वेषामेकोनपयशतप्रमाणानामुपरि अग्रेसरतया शिरसि नायकत्वेनेत्यर्थः, मन्त्रिणाममात्यानां स्थापितः प्रतिष्ठितः एप रोहकः। 8 परिपालितं च निष्ठां नीतं पुनर्विधिना स्वावस्थौचित्यरूपेण मन्मन्त्रिनायकत्वं बुद्धिगुणेन औसत्तिकीनामकमतिसामयेन करणभूतेन एतेन रोहकेण, सर्वगुणेषु वुद्धिगुणातिशायित्वात् । यतः पठ्यते;-"श्रियः प्रसूते विपदो रुणद्धि | यशांसि दुग्धे मलिनं प्रमाटिं। संस्कारशीचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः॥१॥ उदन्वच्छन्ना भूः स च निधिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेपः पुनरसमसीमा विजयते ॥२॥" इति ॥ ७९ ॥१॥
व्याख्यातं सप्रपञ्चं भरहसिलेत्ति द्वारम् । अथ पणियत्ति द्वारम् ;पणिए पभूतलोमसि भक्खणजय दारणिप्फिडगमोए । चक्खण खद्धा विक्कय भुयंग दारे अणिप्फेडो | _ 'पणिए' इति द्वारपरामर्शः । कश्चिद् ग्रामेयकः स्वभावत एव मुग्धबुद्धिः क्वचिन्नगरे धूर्तलोकबहुले 'वहूयलोमसि'त्ति है।
OSRASTOSESSIESEOSSASASA