________________
श्रीउपदे- शपदे
ASSESEA RCH
जीवणदाणे पेसण-तदण्णवुग्गहगहाण, तेसिं तु । अपुत्तग्गहगोग्गहनिमित्ततित्थं तओ धाडी॥७७॥ ॐ रोहकबुद्धे६ ततः सुप्रसन्नमानसेन जितशत्रुणा रोहकाय जीवनदाने परिपूर्णनिर्वाहस्थानवितरणे कृते सति 'पेसण'त्ति प्रेषणं कृतं रतिमपरी.
रोहकस्यैव । किमर्थमित्याह,-'तयन्नवुग्गहगहाण'त्ति व्युद्भहे विवादे कुतोऽपि हेतोरुपन्ने सति ग्रहो लोकप्रसिद्ध एव उज्जयिनीविषयमध्यवर्तिनो द्विपदचतुष्पदादेरर्थस्य येषां ते व्युनहग्रहाः पर्वतवनादिव्यवस्थितपल्लिवासिनो लोकास्तस्मान्पादन्ये च तदन्ये ते च व्युद्ग्रहाश्च तदन्यव्युद्धग्रहास्तेषां संग्रहनिमित्तमिति गम्यते । यदा च ते सुखेन संग्रहीतुं न शक्यन्ते तदा तेषां तु संग्रहनिमित्तं पुनरपुत्रग्रहगोग्रहनिमित्ततीर्थ प्रज्ञप्तमिति गम्यते, यथा-"अपुत्रस्य गृहीतस्य शत्रुभिर्गवां च यन्मोचनं तन्महत्तीर्थमिति पूर्वमुनयो व्याहरन्ति" इति प्रज्ञप्ते उज्जयिनीराजबलेन रोहकप्रयुक्तेन बलघातिना पल्लिसंबन्धिनीषु गोषु गृहीतासु तन्मोचनाय पल्लीभिल्लेषु निर्गतेषु शून्यासु पल्लीषु ततो धाटी निपातिता । बहिनिर्गताश्च ते गृहीता इति ॥ ७७॥
ततःवीसासाणण पुच्छा सिटुं हियएणमप्पमत्तो उ। तह धम्मिगो सपुण्णो अभओ परचित्तनाणी य ७८3 _ विश्वासानयने सर्वेषां सामन्तमहामात्यादीनामात्मविषये विश्वासे समुत्पादिते सति रोहकेण, पृच्छा राज्ञा तेषां कृता, % यथा-कीदृशो रोहको भवतां चित्ते वर्तत इति? । तैश्च शिष्टं हृदयेन भावसारमित्यर्थः, यथा देव! एकान्तेनैव देवका
+5+5+5+5+5+5+5+5+5+5+5