________________
2561
करणं
वाक्योचायणचितप्रतिपक्षी वा' इति ततो गृहीत्या
श्रीउपदे-16 पुढवीदरिसणविउलंजलीइ घेत्तुं नरिंदवंदणया । आसणदाणावसरे चडुपाढो मणहरसरेण ॥ ६७ ॥ प्राभृतादिशपदे 'पुढवीदरिसण'त्ति पृथिव्याः कुमारमृत्तिकालक्षणाया दर्शनं पश्यतः सतो राज्ञः प्रयोजनं विपुलाञ्जलिस्थितायाः तेन
कृतम् । 'घेत्तुं नरिंदवंदणया' इति ततो गृहीत्वा करेण नरेन्द्रेण वन्दना प्रणामः कृतो मृत्तिकायाः। तदनन्तरं च प्रणामादिकायामुचितप्रतिपत्ती विहितायां सत्यां रोहकस्यासनदानस्य विष्टरवितरणस्यावसरे प्रस्तावे रोहकेण चटुपाठः प्रियवाक्योचारणं मनोहरेण स्वरेण मधुरगम्भीरध्वनिना कृतमिति ॥ ६७॥
घटुपाठमेव दर्शयति;गंधवमुरवसदो मा सुवउ तुह नरिंद! भवणम्मि । चंकम्मतविलासिणिखलंतपयणेउररवेण ॥ ६८॥
गन्धर्वस्य गीतस्य मुरवस्य च मृदङ्गस्य शब्दो ध्वनिर्मा श्रूयतां समाकर्ण्यतां केनापि कृतावधानेनापि तव भवतः हे नरेन्द्र राजन् ! भवने प्रासादे एवमुच्चरिते राजा यावत् किंचित् सवितर्कमनाः संजातस्तावदनेन झगित्येव लब्धराजाभिप्रायेण पठितम्,-चक्रमतीनां कुटिलगत्या भृशं संचरन्तीनां विलासिनीनां स्खलन्तो विसंस्थुलभावभाजो ये पदाः पादास्तेषु यानि नुपुराणि तेषां यो रवः शिंजितलक्षणस्तेन चंक्रमद्विलासिनीस्खलत्पदनूपुररवेण । व्याजस्तुतिनामकोऽ-8 यमलंकारः॥ १८॥ सकारतियसोवणविउद्घनिवकंबिपुच्छजग्गामि। किं चिंतिसि अझ्यालिंडिवयं सा कुतो जलणा ॥६९
RECORGAREERSEASSES
ORIGOROSAISISSESSOS