________________
एवं च रोहकेण पठिते तुष्टमना नरनाथः 'सक्कारंतियसोवण'त्ति सत्कारं वस्त्रपुष्पभोजनादिप्रदानरूपं तस्य चकार । रात्रिमत्तान्तोपलम्भनिमित्तमन्तिके स्वस्यैव समीपे स्वप्नं निद्रालाभरूपमनुज्ञातवान् । ततोऽसौ मार्गखेदपरिश्रान्ततया प्रथमयामिन्यामेव निर्भरनिद्राभाक् संपन्नः। 'विउद्धनिवकवि'त्ति प्रथमयामिनीयामान्ते च तदुत्तरदानकृतकौतुकेन वि
बढेन कृतनिद्रामोक्षेण नृपेणाविवुध्यमानोऽसौ कविकया लीलायष्टिरूपया स्पृष्टः, तदनु 'पुच्छत्ति जागरितश्च सन् पृष्टः 16"किं स्वपिसि त्वमिति" स च किल निद्रापराधभीरुतया प्राह-"जागर्मि, को हि मम तव पादान्तिकस्थस्य देव शय
नावकाशः?” राजा, यदि जागर्षि तर्हि कृतालापस्यापि मम झगिति किमिति नोत्तरं दत्तं त्वयेति? रोहकः,-देव! पिन्तया व्याकुलीकृतत्वात् । राजा,-किं चिन्तयसि? रोहकः,-'अइयालिंडियवट्टयंति अजिकानां छगलिकानां या लिण्डिकाः पुरीपगोलिरूपास्तासां वृत्ततां वर्तुलभावं चिन्तयामि । राजा,-सा वृत्तता कुतो निमित्तादिति निवेदयतु भ
वानेय । रोहकः,-देव, ज्वलनादुदरवैश्वानरात् । स हि तासामुदरे ज्वलंस्तथाविधवातसहाय उपजीवितमाहारं खण्डशो है विधाय तावत्तत्रैवोदरमध्ये लोलयति यावत् सुपक्काः सवृत्ताश्च पुरीपगोलिकाः संपन्ना इति ॥ ६९ ॥ १०॥ एवं पुणोवि पुच्छा आसोत्थपत्तपुच्छाण किं दीहं?। किं तत्तमित्थ, दोण्णिवि पायं तुल्लाणि उ हवंति
प्रथमप्रहरपर्यवसाने इव द्वितीययामान्ते पुनरपि कम्बिकास्पर्शद्वारेण प्रतिवोध्य तं, राज्ञा पृच्छा कृता, यथा-किं चिंतयसीति? रोहकः,-'आसोत्थपत्तपुच्छाण किं दीह'इति अश्वत्थः पिष्पलस्तपत्रस्य तत्पुच्छस्य च किं दीर्घमिति । हाराजा,-किं तत्त्वमति कथयतु भवानेव । रोहका-द्वे अपि प्रायो बाहुल्येन तुल्ये एव भवतः । प्रायोग्रहणं कस्य