________________
श्रीउपदे
शपदे ॥५१॥
SHORTS S
* समर्पयत देव! यूयं प्रतिच्छन्दं वालुकावरहकप्रतिविम्बकम् । एवमुक्तो राजा प्रतिभणति यथा-किमेष प्रतिच्छन्दो | गजादिद्द०
भवति कुत्रापि इति भणत यूयमेव ग्राम्याः। ततो रोहकशिक्षितैरेव तैरुक्तम् , यथेदं वालुकावरहकः कुत्रापि भवति । द नवेत्येवंरूपं वस्तु जानाति देवः ॥ ५९॥५॥ अप्पाउहत्थिअप्पण पउत्ति अणिवेयणं च मरणस्स।आहारादिनिरोहा पउत्तिकहणेण पडिभेदो॥६०॥8
ततः 'अप्पाउहत्थिअप्पण'त्ति अल्पायुषः पारप्राप्तप्रायप्राणस्य हस्तिनो गजस्यार्पणं ढौकनं तेषां राज्ञा कृतं, इदं चोक्तं
-यथा, प्रयुक्तिर्वार्ता प्रतिदिनमस्य देया, अनिवेदनं चाकथनमेव मरणस्य-एष मृतः सन्न कथनीय इत्यर्थः। तथेति , प्रतिपन्नमेतत्तैः । अन्यदा च मृतो हस्ती । व्याकुलीभूतश्च ग्रामः । रोहकादेशेन आहारादिनिरोधाद् आहारादिनिरोध-5 । माश्रित्येत्यर्थः, प्रयुक्तिकथनेन प्रतिभेदः प्रत्युत्तरं ग्रामेण कृतम् यथा देव! युष्मदीयो हस्ती, नो जानीमः किं त
कारणमद्य नोत्तिष्ठति, न निषीदति, न समर्पितमपि चरणं चरति, जलं च न पिवति, नोच्छसिति, न निःश्वसिति, है नाक्षिभ्यां निरीक्षते, नच पुच्छादि चालयतीति । ततो भूमीभुजोक्तम्-किमसौ मृतः? तैरुक्तम्-एवंविधब्धतिकरे 8 * यद्भवति तद्देव एव जानाति, किं वयं ग्रामीणा विद्मः॥६०॥६॥ * आणेह सगं अगडं उदगं मिटुंतिमीइ आणाए । आरण्णगोत्ति पेसह-कूवियमाकरणमित्तीओ ॥६१॥ ___तत आनयत स्वकमवदं कूपं अत्र कुतः उदकं जलं तत्कूपसंवन्धि मिष्टं मधुरमित्यस्माद्धेतोः । अत्र हि नगर्यामतिसं
BOSHIROPRACTISESSOS
HOP