________________
श्रीउपदे
शपदे
निदर्शक
६ वासिना केनचित् कथने कृते सति 'चालण'त्ति चालना विहिता पार्थिवेन यथाऽसंबद्धभाषकस्त्वमसि । तेनाप्युक्तम् अ
मंढ-कुकुट न्यथा नेदम् । ततो भूभुजा काका प्रत्यपादि 'माणुसमेत्तस्सुचियति मानुषमात्रस्योचितं किमेवंविधार्थकरणम् ? । ततः 'तदपुच्छण पुच्छ रोहेणं ति तस्य प्रथमनिवेदकस्य पुरुषस्यापृच्छनेन तमपृच्छयमानं कृत्वेत्यर्थः अन्यस्य कस्यचिन्मध्यस्थस्य पृच्छा कृता । तेनाप्यावेदितं यथा रोहकेणायमाश्चर्यभूतो मण्डपः कारित इति ॥ ५५ ॥१॥ ___ अथ मेंढेत्ति द्वारम्तत्तो मेडगपेसणमण्णूणाहियमहद्धमासेण । जवसविगसण्णिहाणा संपाडण मो उ एयस्स ॥ ५६ ॥
ततस्तदनन्तरं मेण्डकप्रेषणं मेण्ढकस्य मेषस्य प्रेषणं कृतं राज्ञा ग्रामे । उक्ताश्च ग्रामवृद्धा यथामु मम मेषमन्यूनाधिक च धारयेध्वम् , अथार्द्धमासेन समर्पयेध्वमिति । ततस्तै रोहकादिष्टैर्यवसवृकसन्निधानाद् यवसस्य यवहरितकलक्षणस्य वृकस्य चाटव्यजीवविशेषस्य समीपस्थानात् “संपाडणत्ति संपादनम्। 'मो उत्ति पादपूरणार्थः, एतस्यादेशस्य कृतम् । मेण्ढो हि यवसं चरन यावद् बलं लभते, सततं वृकदर्शनोत्पन्नभयात्तावदसौ मुञ्चतीति अन्यूनाधिकबलता संजाताऽस्येति॥५६॥२॥ ___ अथ कुक्कुडेत्ति द्वारम् - जुज्झावेयवो कुकुडोत्ति पडिकुक्कुडं विणा आणा । आदरिसगपडिबिंबप्पओगसंपादणा णवरं ॥ ५७॥
Hal॥५०॥ योधयितव्यो युद्धं कारणीयोऽयं मम कुक्कुटस्तानचूडा, इतिशब्दो भिन्नक्रम उत्तरत्र योज्यते, प्रतिकुकुटं द्वितीयकु