________________
पितिसममुजेणीगमणिग्गम पम्हुट्ठणदिणियत्तणया । सइ दिट्ठनयरिलिहणं रायणिसेहो णियघरम्मि 51 पुच्छा साहु निमित्तं मंतिपरिच्छा सिलाइ मंडवए । आदण्णेसुं पिति जगमण खणणेगथंभो उ५४ कहणे चालण संवद्धभासगो तसि अण्णहा णेयं ।माणुसमेत्तस्सुचियं तयपुच्छण पुच्छ रोहेणं॥५५॥ ___ उज्जयिन्याः समीपे शिलाग्रामे 'छोयररोह'त्ति छोकरो मृतस्वमातृका रोहकनामा भरतसुतः समभूत्। तस्य च अन्यमात्रा व्यसनेऽसम्यगुपचाररूपे क्रियमाणे सति पितुः कोप इतरश्च संतोपोऽन्यमातृगोचर एव तेन संपादितः। कथमित्याह-गोहस्य परपुरुषस्य प्रथम, पश्चात्स्वदेहच्छायाया गोहत्वेन परिकल्पितायाः कथनेन पितुर्निवेदनेन ततोऽभ्युदयः सम्यगुपचाररूपोऽन्यमात्रा संपादितोऽस्य ॥ ५२ ॥ पित्रा सममुज्जयिनीगमो रोहकस्य कदाचिदभूत् । तदनु दृष्टोजयिनीवृत्तान्तस्य निर्गमः पित्रैव सह । ततः 'पम्हुत्ति विस्मृतस्य कस्यचिदर्थस्य निमित्तं 'णइनियत्तणया' इति नदीपुलिनात् पित्रा निवर्त्तनं कृतम् । तत्र च सकृद्दृष्टनगरीलेखनं रोहकेण तदनु तद्देशागतस्य राज्ञो निषेधो निजगृहे आ|लिराितराजकुलमध्ये प्रविशतः सतः कृतः ॥ ५३॥ ततो राज्ञा पृच्छा कृता । अत्रान्तरे साधु निमित्तं शोभन कुनरूपं संजातम् । तदनु 'मंतिपरिच्छा' इति मन्त्रिपदनिमित्तं तस्य परीक्षा प्रारब्धा यथा शिलाया मण्डपः कार्यः। त 'आदण्णेमु'त्ति आकुलेषु ग्रामवृद्धेषु सत्सु 'पिइ जगमण'त्ति रोहकपितुर्भोजनार्थमुत्सूरे गृहगमनं संपन्नम् । ततो रोहकबुद्धरा सनने संपादिते एकमहामूलस्तम्भः शिलामण्डपः संपादितः। तुः पादपूरणार्थः ॥ ५४ ॥ ततो राज्ञस्तद्राम
55555555555
REKHERICA
म
950-
54-