________________
श्रीउपदेशपदे ॥ ४९ ॥
इणा बुद्धीइ परिक्खणं तओ तस्स । भणिओ गामो वाहिं सिला विसालत्थि जा तीए ॥ ३२ ॥ मंडियपरिसरदेसं मंडमुद्दंडथंभपव्भारं । कुणहत्ति एव भणिए गामो सो आउलीहूओ ॥ ३३ ॥ पडिया भोयणवेला स रोहगो नो जिमेइ पियरहिओ। मा मे विससंजोगं विराहिया दाहिही जणणी ॥ ३४ ॥ अह सो पसण्णवयणो उस्सूरसमागयं भणइ पियरं । मज्झं महलवेला छुहापिवासापरद्धस्स ॥ ३५ ॥ सुहिओ सि पुत्त ! अइदारुणेत्थ आणा समागया रण्णो । तो तीए वाउलमाणुसाण संजायमुस्सूरं ॥ ३६ ॥ सुणियाए आणाए लद्धरहस्सेण तेण संलत्तं । भुंजह ताव जहिच्छं पच्छा जुत्तं करिस्सामि ॥ ३७ ॥ भुत्तत्तरेण भणिओ सो गामो रोहएण जह खणह । हेट्ठा सिलातलं तह थंभे उत्थंभ देह ॥ ३८ ॥ एवं विहिए संते स मंडवो तेसिं तक्खणं जाओ । आवेइओ य रण्णो कह केण कओ ? निवो भणइ ॥ ३९ ॥ तलभूमीखणणेणं थंभयउत्थंभणेण य कओ सो । भरहतणयस्स रोहगनामस्स मइप्पभावेण ॥ ४० ॥ विहिओ संवाओ से अन्नं आपुच्छिऊण संनिहियं । इय रोहगस्स बुद्धी भणिया उप्पत्तिया नाम ॥ ४१ ॥ एवं अण्णेसुवि मेंढगाइनाएसु जोयणा कजा । उप्पत्तियबुद्धीए जा एयकहापरिसमत्ती ॥ ४२ ॥
अथ पूर्वोक्तसंग्रहगाथाचतुष्टयस्याक्षरार्थः;
| उज्जेणिसिलागामे छोयररोहण्णमाउवसणम्मि पितिकोवेतर गोहे छायाकहणेणमब्भुदओ' ॥ ५२ ॥
१ इयं प्राग्-४८-तमेपत्र आगता, तथापि पुनरप्यत्रो लिखितादर्शपुस्तकेषु प्रायः सर्वत्रैवं दृश्यतेतोत्रापि तथैवन्यस्तेति ।
औत्प
भरत०
रोह०
निद० वि०
॥ ४९ ॥