________________
७६
युगवीर - निवन्धावली
सच्ची धर्मभावनासे प्रेरित होकर उदार था ओर जैनधर्मकी उदार ( अनेकान्तात्मक ) छत्रच्छायाके नीचे सभी लोग एकत्र होते थे, मातग ( चाण्डाल ) भी जैनमदिरोमे जाया करते थे और भगवानका दर्शन-पूजन करके अपना जन्म सफल किया करते थे । इस विषयका एक अच्छा उल्लेख श्रीजिनसेनाचार्यके हरिवंशपुराणमे पाया जाता है जो इस प्रकार है :
सस्त्रीका. खेचरा याता मिकूट जिनालयम् । एकदा वदितु सोऽपि शौरिर्मदनवेगया ॥ २ ॥ कृत्वा जिनमहं खेटाः प्रवन्ध प्रतिमागृहम् । तस्थुः स्तंभानुपाश्रित्य बहुवेपा यथायथम् ॥ ३ ॥ विद्युद्वेगोपि गौरीणां विद्यानां स्तभमाश्रितः । कृतपूजास्थित. श्रीमान्स्वनिकायपरिष्कृत ॥ ४ ॥ प्रष्टया वसुदेवेन ततो मदनवेगया । विद्याधरनिकायास्ते यथास्वमिति कीर्तिताः ॥ ५ ॥ अमी विद्याधरा ह्यार्या समासेन समीरिता । मातगानामपि स्वामिन्निकायान् श्रृणु वच्मि ते ॥ १४ ॥ नीलांबुदचयश्यामा नीलांबरवरस्रज । अमी मातंगनामानो मातगस्तभसंगताः ॥ १५ ॥ श्मशानास्थिकृतोत्तंसा भस्मरेणुविधूसरा । श्मशाननिलयास्त्वेते श्मशानस्तंभमाश्रिता ॥ १६ ॥ नीलवैडूर्यवर्णानि धारयत्यंवराणि ये ।
पाण्डुरस्तभमेत्यामी स्थिताः पाण्डुकखेचराः ॥ १७॥
कृष्णाजिनधरास्त्वेते कृष्णचर्माम्बरस्रजः ।
कानीलस्तंभमध्येत्य स्थिताः कालश्वपाकिनः ॥ १८ ॥
पिंगलैर्मूर्ध्वजैर्युक्तास्तप्तकांचनभूषणाः ।
श्वपाकीनां च विद्यानां श्रितास्तभं श्वपाकिनः ॥ १९ ॥