________________
समय-निर्णय ।
१३२
wwwan
खोमाणराजकुलजोऽपिसमुद्रसूरिगेच्छं शशास किल दप्रवणप्रमाण (१)। जित्वा तदा क्षपणकान्स्ववशं वितेने
नागेंद्रदे ( १ ) भुजगनाथनमस्य तीर्थे (१)॥ यह पद्य तपगच्छकी पट्टावलिमें, जो जैन श्वेताम्बर कान्फरेन्स हेरल्ड, जिल्द ११, अंक ७-१० में मुद्रित हुई है, समुद्रसूरिके वर्णनमें दिया है। इसमें जिन क्षपणकोंको जीतनेकी बात लिखी है
जगत्प्रसिद्धबोधस्य वृषभस्येव निस्तुषाः । बोधयन्ति सतां बुदि सिद्धसेनस्य सूक्तयः ॥
-हरिवंशपुराणे, श्रीजिनसेनः । कवयः सिद्धसेनायाः वयं तु कवयो मताः । मणयः पनरागाथाः ननु काचोऽपि मेचकाः ॥३२॥ प्रवादिकरियूथानां केशरी नयकेशरः । सिद्धसेनकविर्जीयाद्विकल्पनखराङ्करः ॥ ४२ ॥
-~-आदिपुराणे, भगवजिनसेनः । सिद्धान्तोदयश्रीधर्वसिद्धसेनं तांब्जार्क भहपूर्वाकलंकं । शब्दाब्धीन्दुं पूज्यपादं च वंदे तद्विधात्यं वीरनन्दिं व्रतीन्द्रम् ॥
नियमसारटीकायां, पद्मप्रभः । सदावदातमहिमा सदाध्यानपरायणः । सिडसेनमुनिर्जीयात् महारकपदेश्वरः ॥
रत्नमालायर्या, शिवकोटिः। (ये 'शिवकोटि' समन्तभद्रस्वामीके शिष्य 'शिवकोटि' आचार्यसे भिन्न ।)
मदुक्तिकल्पलतिका सिंचन्तः करुणामृतैः ।। कवयः सिहसेनाया वयन्तु हदि स्थिताः ॥
-यशोधरवरित्रे, कल्याणकीर्ति ।