________________
- अथ श्री संघपट्टका तेथी लिंगधारीयोए श्रा कुमार्ग चलाव्यो . ए प्रकारे बे काव्यनो संघाते अर्थ कह्यो.
टीका-श्दानी योग्यस्य श्रोतुः पुरतः साधुवेषकल्पिते पथि दशनि रैस्तत्प्ररूपितं धर्म प्रतिपादयन् तस्य च कर्म निर्मूलनाऽतमत्वं संभावयन्निदमाह ॥
अर्थः-हवे योग्य श्रोतानी आगल साधुवेषधारी लोकोए पोतानी मतिथी कल्पेला मार्गने विषे दशहारे करीने तेमणे प्ररू. पणा कों जे धर्म ते देखामे . ने ते धर्म कर्मने मूलमांथी उखेमवाने समर्थ नथी, एम संभावना करता बता श्रा काव्य कहे .
॥ मूलकाव्यं ॥ अत्रौदेशिकनोजनं जिनगृहे वासो वस्त्यऽदमा, स्वीकारोर्थगृहस्थचैत्यसदनेषप्रेक्षिताद्यासानं ॥ .. सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषधी,धर्मः कर्महरोत्र चेत्पथि नवेन् मेरुस्तदाब्धौ तरेत्॥५॥
टीका:-अत्र पथि अयं धर्मश्चेत्कर्महरो नवेत् तदा मेरुरब्धौ तरेदिति संबंधः ॥ अत्र अस्मिन् प्रत्यदोपलच्यमाने पथि लिंगिकदिधते मते धर्म औदशिकन्नोजनादिकः ॥ . अयं चेयदि कर्महरो झानावरणादिनिरासददो नवेत्स्यासदा तदानीं मेरुलायोजनयस पर्वतराजः ॥ अब्धौ सागरे तरेत् प्लवेत् ॥
अर्थः-आ लिंगाधारीये कल्पेला मार्गनो धर्म जो कर्मनो .