________________
(५८)
-
अथ श्री संघपट्टका
-
-
-
मूलकाव्यं इह किल कलिकालव्यालव क्रांतरालस्थितजुषि गततत्वप्रीतिनीतिप्रचारे ॥ प्रसरदनवबोधप्रस्फुरत्कापौध
स्थगितसुगतिसर्गे संप्रति प्राणिवर्गे ॥ ३॥ प्रोत्सप्पेनस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्यमिथ्यात्वध्वांतरुझे जगति विरलतां याति जैनेज्मार्गे ॥ संक्लिष्टद्विष्टमूढप्रखलजमजनानायरक्तैर्जिनोक्तिप्रत्यर्थी साधुवेर्विषयिनिरनितः सोयमप्राथि पंथाः॥४॥
टीका:-एवं विधे प्राणिवर्गे सति साधुवेषैः सोय पंथा श्रप्राथीति संबंधः । श्रप्राथि अतानि । अत्रचापाथीति प्रथेरिनंतस्य इचि वेत्यनेन सानुबंधत्वाद्विकल्पीय-हस्वनिर्मुक्तपके रुपम्॥ • अर्थः-प्राणीनो समूह, आगळ कहीशुं ए प्रकारनो थये बते, साधु वेष धारी पुरुषोए आ मार्ग विस्तार्यों . आ काणे व्याकरस विचार जे अप्राथि एवं जे रूप थयु ते तो नंत एवो जे प्रथम धातु, तेनुं "चि वा” ए सूत्रे करीने जे पके विकल्पे-हस्वता नयी थती ते पदे अप्राथि एवं सिद्ध रूप थाय ॥
टीका-कोऽसौ पंथा मार्गः स्वमनीषिकाकल्पितं मत सोऽयं स इति सकलजनप्रतिकोऽयमिति श्दानी प्रत्यदोपलन्यमानः कथमप्राथि ? अनितः समंताद् जूरिदेशेष्वित्यर्थः ।