________________
अव श्री संघपट्टका
(५९१)
---
-
-v.sir
शमानं संगच्यते ॥ एवं चैत्यानां कुटैरत्यंतं बंधनहेतुत्वसाम्येना जेदविवक्षणायुक्तौ रुप्येण रुपण नावति ॥ एतेन विविदत चैत्यानां वनिशपिशितवदित्युपमानेनाऽनायतनत्वं प्राक्प्रतिपादितमपि पुनर्विनेयजनमनःप्रतीतिदाढार्थमिहापि तदेवव्यं जितमिति अष्टव्यं ॥
अर्थः-- नलढां बंधननुं कारगज , पूर्व कहेली युक्तिव विचार करतां ए वात सिक. ए प्रकारे चैत्यने अत्यंत बंधनतुं कारणपणुं ले तेणे करीने कूट जे मृगवंधन पास तेनी साथे समानपणुं कडं. ते साथे अजेदपणानी युक्ति कहे सते रुपकालंकार कर वा योग्य वस्तुवमे रुपकालंकार थयो. एणे करीने कवा मामला वमीशपिशित एटले मत्स जालवानो लोढानो आंकमो तेमां घालेला मांसने नक्षण करवा श्रावतां जे मत्स ते वंधन पामे ठे तेम श्रावक सोको चैत्यमंदिरनी ममता करी बंधन पामे ठे एम पूर्वे नपमा दीधी
तेणे करीने अनायतनपणुं स्थाप्युं . तोपण फरीयो जे या कह्यु तेतो शिष्यनां मनने दृढ प्रतिति थाय ते सारु अहीं पण ते वात जणावी ते एम देखq.
टीका-आयतनत्वे गदिततमः पापोपकरणैः कूटेस्तेषां रूपणानुपपत्तेः ॥ श्यांस्तु विशेषस्तत्र विवस्यैव तत्सवितमिइ विवानां तदायतनाना च॥ तथा तत्रोपमानेन निनेनेवोपमे. यस्याऽनायतनत्वमाविकृतं ॥ उपमानोपमेययोदनवोपमायाः प्रवृत्तेः ॥ इह त्वेवं नाम कृटैश्चैत्यानां साम्यं येनोनयथाप्यनेट विवक्षया कुटत्वेन रूपितानि चैत्यानि ॥