________________
* बप श्री संचपटक
-
-
-
टीका:- चैत्यानि जिनायतनानि तान्येव कूटा हरिणबंधन यंत्र विशेपाः ॥ अथ कथमिह चैत्यानां कटौनरूपणं ॥ यावता दर्शनवंदनादिना नव्यानां रागढेपकषायाद्यरूषितशुन्नचिः तोत्पादनेन नवगुप्तमोचनहेतुर्जिनर्विवं जिनजवनं वा चैत्य मुच्यते ॥
अर्थः-ते जिनमंदिर रूपी जे कूट कहेता हरिणने बांध. वाना कोइ प्रकारना यंत्र विशेष. हवे तेमां को आशंका करे जे जिनमंदिरने नव्य जनरुपी हरिणने बांधवाना यंत्र विशेष केम कहोगे? एतो दर्शन वंदनादिके करीने नव्य प्राणीने रागद्वेष कषायादिके रहित शुन चित्तने नत्पन्न करेले तेणे करीने संसाररुपी बंधीखानाना घरथी मुकाववानुं कारण जिनबिंव तथा जनमंदिर तेने चैत्य कहोए.
टीकाः॥ यमुक्तं ॥ चित्तं सुषसत्थ मणो तत्तावो कम्म वाविजंतस्त ॥ तं चेश्यंति जनश, उवयारो हो जिणपमिमा।।
टीका:-कूटश्वबंधनहेतुरलिधीयते ॥ मोचनहेतुबंधन हेत्वोश्चमद्वयम्यं ।। तथा चानयोरुपमानोपमेयनावालावेन त दानेदस्य रुपकलकणस्येहाऽनुपपत्तेः। कथं चैत्यानां कूटैरजेदार प्यम्पागनाव इति चेलत्यम् ॥
अब ने बंधन हेतु होय तने कृट कहीए, मोचन हेतुने बंधन हेतु ते वेमा मोटुं विषमपणुंठे एटले वणे आंतरो मादे