________________
-
अब भी संघपट्टक
amannamoranwwwwwwwNA -
NAww.Ramro
सातलोलुपः साधुसाध्वीश्रावकनाविकासमवायो भूयानिह संघ उच्यते स एव वालष्टत्वात् क्रूरत्वात् व्याघ्रा शार्दूलस्तशस्य तदधीनस्य दासवद्यत्रतत्र नियोज्यस्येति यावत् ॥
अर्थ:---धर्मना अर्थी एवा नव्य प्राणीरूपी जे मृगनो स. मूह, जव्य प्राणीने मृग जेवा शाथी कह्या? तो तेमनी नोळाशथी तथा वल रहितपणाथी,ते मृगने संघरूपी मोटा वाघे काल्यो .ते संघ कीयो? तो जैनमार्ग मुकी जन्मार्गे चालतो, तथा उत्सूत्रनी प्ररुपणा करतो, तथा शास्त्रनी आज्ञानी अपेक्षा न राखतो, पोतानी नजरमां श्रावे तेम चालतो, तथा शातासुखनो लालची एवो साधु साध्वी श्रावक श्राविकानो घणो जे समूह तेने संघ कहीए. तेज वळवानपणाथी तथा क्रूरपणाथी वाघ समान तेने आधीन थयेलो एटले दासनी पेठे ज्यां त्यां मोकलवा योग्य एवो जे पुरुष तेनो मोक्ष क्याथी होय ए प्रकारे संबंध .
टीका:-द्वितीयपके ग्रासविषयीनूतस्य ॥ मोक्ष इति श्लिष्टं पदं ॥ तेन जंतुपदे मोदो निर्वाणं ॥ हरिणपक्षे च तुटनं व्याघ्रात्पलायनमिति यावत् ॥ कुतःकस्मानकथं चिदित्यर्थः ॥ ननु मुक्त्यनुगुणानुष्टानानावात्तस्य मोक्षानावः किमायातं सं. घस्येत्यत श्राह॥
अर्थ:-हवे वीजो:पक्ष एटले जेम कोइ पुरुपने वाघेमजतमास्यो होय तेक्यांची मुकायीतम नव्य प्राणीरुपी दरिण संघरुपी