________________
१५८८)
अब श्री संघपटक
wwwAMwww
गवानिशेषदोषमोषक्षमः समाश्रीयतां ॥ नगवतापि च तस्य महत्वेन नमस्कृतत्वात्तथाच तदाझ्या वर्तमानानां मोक्षः प्राणीनां संपश्यत इत्याशंक्याधुनातनसंघवशवर्तिनो जव्यजन स्याक्षेपपूर्व मोक्षानावमुपदर्शयिषुराह ॥
अर्थ:-वितर्क करे ने जे आ काळमां गुणी पुरुषोनुं शुं प्रयोजन जे? कमजे संघ ने तेज महा ऐश्वर्यवाळो बे ने समग्रदोषने मूकाववा समर्थ डे माटे ते संघनो आश्रय करो. नगवान तीर्थकरे पण तेनी मोटाई जाणी नमस्कार कों ने ए हेतु माटे. वळी ते संघनी श्राज्ञा प्रमाणे वर्तनार प्राणीनो मोक्ष थशे एवी श्राशंका कर सांप्रत कालना संघने वश वर्तनार नव्यजनने तिरस्कार पू. र्वक मोक्षनो अन्नाव देखावा श्चता बता कहे .
॥मूल काव्यम्॥
संघनाकृतचैत्यकूटपतितस्यातस्तरां ताम्यत स्तन्मुशाहढपाशबंधनवतः शक्तस्य न स्यंदितुं॥ मुक्त्यै कल्पितदानशीलतपसोऽप्पेतक्रमस्थायिनः संघव्याघ्रवशस्य जंतुहरिणवातस्य मोदः कुतः॥३३॥
टीका:-जंतवो धमाथिनो जव्यसत्वाःत एवाऽचक्षत्वान्मुग्यत्वात्सत्वरहितत्वाच्च हरिणा मृगास्तवातस्य तत्समुदायस्य॥ वत्ययमन उत्सूत्रप्रज्ञापकः श्रुताझानिरपेदः स्वच्छंदचारी