________________
(१२)
-
अथ श्री संघपट्टका
www
NewsnAna
टीका:-अधुना अमार्गे मार्गबुद्धयादिरूपं मिथ्यात्वं द. शेयतिउन्मार्गयति ॥नन्मार्गमिव उत्पथमिवाचरति जैनमार्ग शुद्धं जगवत्पथं ॥ यथा नायं नगवत्प्रणीतो मार्गः किंतू सूत्र इति ॥ अपथं कुमार्ग प्राक् प्रतिपादितमौदेशिकलोजनादिकं स्वकल्पितं सम्यक् पथीयतिसम्यक् पथमिव सन्मार्गमिवाचरति॥
अर्थः-हवे अमार्गने विषे मार्ग बुजि थवारुप मिथ्यात्वने देखामे जे जे शुद्धनगवत्ना मार्गने नन्मार्गनी पेठे आचरे के एटले उन्मार्ग जेवो जाणे जे जे आतो नगवाननो कहेलो मार्ग नथी एतो नत्सूत्र मार्ग के इत्यादि. वळी पूर्वे प्रतिपादन करेलु जे पोतार्नु कपोल कल्पित उद्देशिक जोजनादि तेने सारो मार्ग जाये ने. सारा मार्गनी पेठे आचरण करे .
टीका अत्रापि यजिनमार्गस्य चंवत्प्रकाशकस्योन्मा. गैण तामसेन साहरापादनमुन्मार्गस्य च सत्पथतुल्यतापादनंत मिथ्यात्वोदयादिति ॥ तथा स्वमात्मानं अगुणाग्रएयं निर्गुण धुरंधुरंकृतार्थीयति कृतार्थमिव विहितसकलप्रयोजनमिवा चरति ॥ अत्रापि स्वस्य निर्गुणमुख्यस्य कृतार्थेन गुणिमुख्ये. नोपमानमा विद्यावत्वादिति ॥
अर्थः-अहीं पण जे जिनमार्ग चंड सरखो प्रकाशवंत ठे तेन नन्मार्गरूपी जे अंधकारनो मार्ग तेनी साथे सदृशपणुं प्रतिपादन करे ते मिथ्यात्वना उदयथो करे . वळी पोतानो श्रात्मा