________________
(५५८)
-
अय श्री संघपट्टका
-
-
Aurnww
दिसंबंधः॥ अहो इति विस्मये ग्रहः चैतसोऽसनिबंधः सोऽस्यास्तीत्यस्त्यर्थे श्ल प्रत्ययस्ततिः॥इह मिथ्यात्वं प्रकरणादानिनि वेशिकं गृह्यते ॥ प्रायेण जैन मिथ्यादृष्टीनां गोहामाहिल. माइणेत्यादिनानिनिवेशिकस्यैव तस्य प्रतिपादनात्॥ ततश्च तेन - अहिलः प्रबलमिथ्यानिनिवेशग्रहग्रहीत इत्यर्थः ।।
अर्थ----मिथ्यात्ववके घेलो थयेलो जन घशा दोषवाळाने देवता जेवो गणे . इत्यादि आकाव्यमा संबंध के. अहो ए प्रका. रना अव्ययनो आश्चर्य अर्थ जे. एटले आ वात अचरिज . चि. तनो कदाग्रह जेने एवा अर्थने विषे तद्धितनो श्लू प्रत्यय आवीने ग्रहिल शब्द थयो . आ जगाए प्रकरण वशथी आलिनिवेशिक मिथ्यात्व ग्रहण कर. बहुधा जैन मिथ्यादृष्टि लोकोनुं गोहामाहिल इत्यादि शास्त्र वचनवमे आनिनिवेशिक मिथ्यात्वनुंज पतिपादन कयु ते हेतु माटे आन्तिनिवेशिक मिथ्यात्ववके घेलो थयेलो एटले प्रबळ एवो जे मिथ्या अनिनिवेश ते रुपी जे ग्रह तेणे करीने घेरायलो एटलो अर्थ दे.
टीका:-जनोधर्मध्वजितदनक्तश्राझलोकः उरवो महांतो यतिजनस्यात्यर्थमनुचितत्वेन दोषा अपराधा रागद्वेषप्राणातिपातादय उरुदोषास्तहतः आचार्यादीनिति गम्यं ॥
अर्थः-ए प्रकारनो लिंगधारीजनो नक्त श्रावकलोक जे ते मनिजतने अतिशय अनुचित एटले अघटता माटे जेने दोप कहे