________________
A. अथ श्री संघपट्टकः
(५५७)
"
--
-
-
-
-
दन करवू तथा पारको परिवाद करवो तथा जूटुं बोल तथा धर्म नुं बहुमान न करतुं तथा साधुने विषे प्रवेप करवो ए संसार .ए हेतु माटे बुद्धिमान् पुरुषे गुणीने बहुमानज करवो पण वेष न करवो. एम श्रा काव्यनो अर्थ ॥३१॥
टीका:-अथ कथमेवंविधानपि सत्साधून् खला न दा. म्यति ॥ मिथ्यात्वप्रावल्यादिति ब्रुमः ।। अत एव तहतो मूढ जनस्य नाम जैनपथवर्तिनः स्वरुपं निरुपयन्नाह ।।
अर्थ:-हवे आ प्रकारना सत्साधूने पण खल पुरुष केम सहन नथी करता? तो मिथ्यात्वना प्रवलपणाथी सहन करता नथी एम कहीए ठीए, ए हेतु माटे प्रवल मिथ्यात्ववाळाने मूढजनने नाम मात्र वझे जनागमा रहेनारा तेमनुं स्वरुप निरुपण करता उता कहे .
॥ मूल काव्यम् ॥ देवीयत्युरुदोषिणः दतमहादोषा न देवीयति । सर्वशीयति मूर्खमुख्यनिवहं तत्वज्ञमझीयति ॥ उन्मार्गीयति जैनमार्गमपथं सम्यक्पथीयत्यहो। मिथ्यात्वग्रहिलो जनः स्वमगुणाग्रण्यं कृतार्थीयति॥३शा
टीका-मिथ्यात्वहिलो जन नरुदोषिणो देवीयतीत्या