________________
-
अथ श्री संघपट्टका
marwanawwarnamam
rammarwaKAARAKWANAam
विशेष लक्षण कधू ने तेणे करीने संधि कयों ए प्रकारे आ-काव्यतो अर्थ थयो. ॥२६॥
टीका:-श्रतक्त्यंतरापदं व्योरप्यनयोवृत्तयोःसंबंधयोजनार्थ तच्चाग्रिमवृत्तस्यादौ योदयते ॥ इदानीं तेषां वचतमात्रममि विवेकिनः श्रोतुं न युज्यत इत्याह ॥
अर्थ:-श्रतः ए प्रकारचें पदबे काव्यनी वच्चे मूक्युं लेते वे काव्यनो संबंध परस्पर जोमवाने अर्थे जे तेने आगबु काव्य कहेता पहेलां जोमीशुं. हवे ते लिंगधारीनंनुं वचन मात्र पण विवेकीने सांनळ योग्य नथी एम कहे जे. एज कारण माटे ए लिंगधारीलो साचा मार्गधी अतिशेज विपरीत चाले जे ए हेतु माटे.
॥ मूल काव्यम् ॥ दुर्नेदस्फुरदुप्रकुग्रहतमः स्तोमास्तधीचक्षुषां । सिहांतषितां निरंतरमदामोहादहमानिनां ॥ नष्टानों स्वयमन्यनाशनकृते बरोद्यमानां सदा मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथं ॥३॥
-
टीकायत एवनामैते जिनपथं प्रतिदुष्टा अतोऽस्मादेतोः किमित्याह ॥ तेषां वचांसि कुपथप्रतिपादकानि बचतानि करते विधत्ते को स्वश्रवणे सकर्णःसश्रोतः अथच सहृदयः कथं केत प्रकारेण न कथंचिदित्यर्थः॥