________________
(५२१)
-
अथ श्री संघपट्टका
MAmAWMW
गुणनी हानि थाय ने माटे हीन आचारवाळा यतियो अनायतन डे एम निश्चय कों जे.
टीकाः-अधुनायतनं विचार्यते ॥ तत्रायतनं स्थानं गु. णानामितीहापिगम्यं अथवा श्रायस्यतननानिरुक्तविधिना यतनं ॥ वंदनादिना झाना दिलानविस्तारकारणमित्यर्थः ॥ तदपिद्विधा ॥ अव्यत्तावनेदात्तत्रभव्यतो जिननवन मनिश्राकृतं विधिचैत्यमायतनं ॥
अर्थः-हवे आयतननो विचार करीए बीए. त्यां श्रायतन एटले गुगनुं स्थान एम अही जाणवु अथवा "श्राय" जे खान तेनुं "तन" कहेतां विस्तार करनार माटे आयतन ए प्रकारनो शब्द निरुक्त विधि थकी सिद्ध थयो. एटले मोटा पुरुषना वचनथी सिद्ध थयो. वंदनादिके करीने ज्ञानादि लाजना विस्तारतुं कारण बे, एटलो अर्थ जाणवो. ते आयतन पण बे प्रकारना अव्य तथा नाव ए बेनेदथी तेमां अव्यथो जिन जवन अनिश्राकृत एवं जिनजवन तथा विधि चैत्य ते आयतन जाणवू.
टीका:-अव्यरूपस्य सतस्तस्य सिद्धांतोक्तविधिप्रवर्त्तनेन जव्यानां ज्ञानादिवृद्धिहेतुत्वात् ॥ अथ कोसौविधिर्यत्प्रवृ. त्यातत् विधि चैत्य मित्युच्यते॥ तत्र निर्मापणे विधिः प्रथममेव किंचिदनिहितः ।। संप्रति निर्मापिते तस्मिन् प्रतिष्ठापितेच स एव दिग्मात्रमभिधीयते ॥ यमुक्तं श्रीप्रकरणकारैरेव स्थानांतरे विधिचैत्यविधि प्रदर्शयभिः