________________
ल३७८)
8. अय श्री संघपट्टका
पदमात्र मप्युत्सूत्रं प्ररूपयति तदगिरापि प्रयतमानस्य तस्य मिथ्याष्टित्वेन तदाझाप्रवृत्ते नवनिबंधनत्वात् ॥
। अर्थः-चळी जे कुगुरु पण घणांक उत्सूत्र पदने कहे बे ने तेनी आझाये करीने वर्ततो एवो जे पुरुष तेने ए सर्व क्रिया संतातुं कारण थाय ने एमांशु आश्चर्य ले केमजे जे पुरुषपद मात्र पण उत्सूत्र प्ररुपे डे ने तेना कह्या प्रमाणे जे प्रयत्न करे नेते पुरुषने पण मिथ्याष्टिपणे करीने तेनी आज्ञामा प्रवत्यों जे माटे संसारखें बांधवापणुं थाय ने ए हेतु माटे.
टीकाः-ययुक्तं ॥ उस्सूत्रोच्चयमुचूषः सुखजुषः सिद्धांतपद्यामुषः प्रोशर्यनवतापकापथपुषः सम्यग्दृशांविहिषः॥ येतुप्रा. प्रतिजानते गुरुतया जूरोन्कुसूरीनहो,ते चुंबतिसहस्रशः श्रमन्नरोदश्राश्चतस्रो गतीः॥
। अर्थ:-जे माटे ते वात शास्त्रमा कही जे जे उस्सूत्रना समू'हने बोधता ने विषय सुखने नोगवता ने सिद्धांत मार्गना लोपनारने जेथी संसार ताप घणो वृद्धि पामे एवा कुमार्गनी पुष्टी करनारने समकित दृष्टिवंतना वेषी एवा घणाक कुगुरुने गुरुपणे जाणे बेमाने बे ए मोटुं आश्चर्य बे. ते कुछ प्राणी एटले नीच माणस हजारो हजारवार महां फुःखवाळी चारे गतीयो प्रत्ये ब्रमण करे .
टीका:-तस्मादेवं विधंस्यगुरोः परिहार एवश्रेयान् ॥यकं ॥ अहितनयतः संत्रस्तानां तृणांशरणार्थिनां । सुगतिस