________________
(१७६)
Mg अथ श्री संघपट्टका
aanwar
टीकाः अत्र च कुगुरुग्रहणेन कुदेशनालाजेपि पृथगुप', दानं तस्याः सकलेतरदोषेच्यो महत्वज्ञापनार्थं ॥ ततः कुमतं
चेत्यादिः ॥ तासामंशोलेशस्तस्मात् आस्तांकुमतादित्यः समग्रेन्यः कित्वेषामंशमात्रादपि स्फुटव्यक्तं निश्चितमितियावत् अनलिमतकारि अनिष्टविधायिधुरंतसंसारकांतारनिरंतर पर्यटन कारणमित्यर्थः॥
अर्थः-या जगाए कुगुरुना ग्रहणवमे कुदेशनानो बान थये सते पण जे कुदेशना पदनुं जुडं ग्रहण कर्यु ते तो ते. कुदेशनानो समस्त बीजा दोषथी मोटो दोष ने एम जणाववाने अर्थे ग्रहण कर्यु जे. त्यार पड़ी कुतत इत्यादि पदनो झंक समास करवो. ते कु. मतादिकना अंश मात्रथी पूर्वे कयो जे समस्त क्रियाकलाप ते व्यर्थ थाय ने तो समस्त कुमतादिकनी तो वातज शी कहेवी ए तो वातज बेटे रहो. पण ए कुमतादिकना अंश मात्रथी पण निश्चे अनिष्टकारी थाय बे एटले महा पुःखबमे जेनो अंत ने एवी संसाररुपी अटवी तेने विषे ए सर्व क्रियाकलाप परित्रमण करावनालं एटलो श्रर्थ. .
टीका:-एतउक्तं भवति ॥ जिन प्रवचनंहि सम्यग् । ज्ञानदर्शनचारित्रसमुदायरूपं.कुमतादीनितु मिथ्यात्व रूपाणि तथाच श्राबादीनि कुतीर्थिककर्माणि यः श्राद्धोजिनार्चना दिवकर्तव्यान्यतानीतिधिया समस्तान्यपि करोति तस्य प्राक्तन मनानं सकलमपि विफलमिति किमत्रवक्तव्यं ॥ यावदेतन्म-, यादेकादिकमपि तदंशादिकं वायो विधत्ते तस्याप्येतदेवमेव ॥