________________
(२)
श्री संघपट्टकः
॥ यमुक्तं ॥
आसाए श्चिय चरणं, तब नंगे जाए किं न जग्गं. ति॥ श्राणं च तो कस्साएसा कुइ सेसं ॥
अर्थः- सिद्धांतनुं जो प्रमाणपणुं अंगिकार न करो तो तेना 'कनार भगवंतनुं पण प्रमाणपणुं न श्वानो प्रसंग थशे. तेथे क रीने जगवंत के मूल ते जेनुं एवो जे तारो रजोहरणादि धारण - करेलो वेष तेनो परित्याग करवानी प्राप्ति थशे. पटले जो भगवंतनुं सिद्धांत नथी मानतो तो जगवंतनो कहेलो रजोहरणादि वेष तेने मूकी दे. जे माटे से बात शास्त्रमां कहीं बे जे भगवंतनी श्राज्ञा एज़ निचे चारित्र बे, माटे ते श्राज्ञा जागे सते शुं न जायुं ! सर्वे जायुं.
- टीका:- तथाचार्य सुखाशया जवत्कल्पितः पंथाः सक बोपि विशरास्ता मापद्येते त्यहोलान मिठोनी व्याश्रपि - व्ययः संवृत्तः ॥ यदपि रुग्विणः कल्यतां यांतीत्यादिश्लोकबलेन स्वमकल्पित क्रियायाः सुकुमाराया मोहांगत्वसमर्थनं तदप्य सुंदरं ॥ यतः एत लोकार्थ एव मागमे विधीयते ॥ मश एवि किरियाए कालेयारोगयं जह नर्वेति ॥ तचैव न निव्वाणं जीवा सिद्धंत किरियाए ति ॥ अत्रदि सिद्धांत क्रियायाएव चिरंतनमुनि क्रियापेक्षया कोमलाया श्रपि निर्वायांगत्वं प्रतिपा दितं नतु त्वद निप्रेतोत्सूत्र क्रियाजासस्य ॥