________________
'(२१)
-
अथ श्री संघपट्टका
टीका-अयंतु दमायंशेनापि त्यक्तः॥ तथा शीलं स्वन्नावः सवृत्तंच ॥ अन्वयश्चकुलं शीलंचान्वयश्चेति इंडः॥ ततश्चाझातावविदितौशीलान्वयौ यस्य स तथा तं ॥ परी दितशीलकुलस्यहि प्रवज्यादानं शास्त्रेऽनिहितं ॥ अविदितस्वनावोहिकषाय उष्टादिः क्वचिदपराधे गुदिनाशिक्षितस्तमपि जिघांसति ॥
अर्थः ने आतो कमादि गुणना अंशे करीने पण रहित ठे, वळी शीळ कहेतां स्वन्नाव तथा शील केहेता स्वन्नाव तथा शील केहेतां सारु वृत्तांत तथा अन्वय कहेतां कुल ॥ शीलने अन्वय ए बे पदनो इंच समास करवो त्यारपनी नथी जाएयुं शीलकुल ते जेनुं एवो शिष्य , शास्त्रने विषे कडं जे शील कुलनी परीक्षा करीने गुर्वादिक अपराध थये सते शिक्षा देता रेते गुरुने पण मा. रवाने इच्छे माटे.
टीका-एवमज्ञातवृत्तोपि तस्करादिःप्रवृजितस्तच्चीलत्वास्तैन्यादिकं कदाचिदाचरन् गबमपितुलायामारोपयति॥ तथाऽ विदितकुलोदीक्षितः कथमपि कर्मोदयादीक्षां जीहासुनिरंकुशतया जहात्येव ॥कुलीनस्तुकदाचिदकार्य चिकीर्षुरपि कौलिन्यसततगुरुशिक्षानिविमनिगमनियमो न करोत्येव.
अर्थः-ए प्रकारे नथी जाएयुं वृत्तांत ते जेनुं एवा जे पुरुष ते पण कदापि चोर होय ने तसे दीक्षा लोधी होय त्यारे तेने चोरी करवानो स्वजाव होय ए हेतु माटे कदापि कोइक चोरी आदि के