________________
(२५८)
जय श्री संघपटक
अर्थ:-हवे असंजम आदि दोष देखामवे करीने पलेवण न थाय एवां आसन तेनो घार प्रत्ये निषेध करता सता कहे ,
॥मूल काव्यम् ॥ नवति नियतमत्रा संयमःस्याविजूषा, नृपतिककुदमेतल्लोकहासेश्च निक्षोः ॥ स्फुटतरह संगः सात शीलत्वमुच्चै, रिति नखलु मुमुदोः संगतं गब्दिकादि
टीका-नवति जायते नियतं सर्वदा अत्र गब्दिकाद्यासने संयमो जीवरकाऽजावः ॥ गब्दिकादर्नित्यस्यूतत्वादिना प्रत्यु. पेक्षणाद्यन्नावे विवरादिना तदंत:प्रविष्टानां तदंतरेचोत्पन्नानां वा त्रसादीनां तत्रोपवेशनेन विनाशसंलवात् ।। निदोरितिवृत्त मध्यस्थपदं सर्वत्र संबध्यते स्यात् लवेत् विनूषाशोना तत्रोपविष्टस्य जगतोप्युपरिवय॑हमितिविजूषाकार्याजिमानप्रवृत्तेजूि'षा च यतीनामवश्यं वर्जनीया ॥
अर्थ:-गादी आदिक आसन राखे बते निश्च निरंतर श्रसंजम थाय ने एटले जीव रक्षा थ३ शकती नथी केम जे गादी
आदिकजेश्रासन ते निरंतरशीवेलांडे ए हेतु माटे पमीलेहण श्रा. दिक थर शकतुं नथी माटे तेनां विजयादि द्वारे करीने तेमांपेग जे जीव तेमनं तशा तमा थया जे त्रसादिक जीव तेमतुं ते