________________
(२५४)
-
अय श्री संघपटक
-
.MAmrimimanamanwwwmarwa
टीका अनानावे जयणाश्यग्गनासोहविज्जमा तणापत्र कयायगणासु सिंगुण संजवेश्हा चेइयकुलगणसंये श्रायरियाणं च पश्यणसुएयातब्बेसुविते ह कयं तवसंजममुज्जुमतेण प्रस्यार्थः-अन्यानावे श्रावकायन्नावे यतस्तत्र श्राद्यान संति येन तएव समारचनं कुर्वीरन् श्रतःस्वयंयतनया कुर्वति। माभू. चैत्यसमारचनं ।। कावोहानिरितिवेत्ताह ॥मार्गनाशो जैन मार्गोच्छेदोमाजूत्तत्रतेन हेतुना पूर्वकृतायतनादिषु चिरंतनजिनगृहेषु ईषद्गुणसंनचे सति मनागलोकस्य जिनमार्गप्रवृत्ति संजावनायां ।।
अर्थ:-श्रा वे गाथानो अर्थ टीकाकार लखे ले जे श्रावक थादिनो श्रन्नाव सते जे हेतु माटे ते गाममां श्रावक रहेता नथी, जे.ते चैत्यनुं समा इत्यादि करे. ए हेतु माटे सुविहित यतनाये करीने ते काम करे . त्यारे को कहेशे के चैत्यर्नुसमालुं न याय एमां तमारी शी हानी डे ? एवी था शंका करे तो ते उपर कहे ले जे वैतमार्गनो उछेदमा थाय ते गाममां ए हेतु माटे पूर्वे करेखां मादेशतिशयजुतां थयेलां जिनमंदिर विद्यमान ले ते थोमोकगुण थवानो संजव . एटले लोकने जिन मार्गमा प्रवृत्ति थाय एम संजव .
टीका:-श्रयमाशयमा तत्राहि देशेतदेवैकं जिननवनं ततश्च श्रावकानावेन देवकुलिकानांचसुखरसिकत्वेन चैत्यचिंतायजाबे तत्रदेशे जिनगृहाजावान्मागाबदामादिति ॥ तत्रत्यक्षाकस्य